________________
५८४
श्री भगवती सूत्र-3
થઈ જાય અને તેના નામ-ગોત્ર પણ નષ્ટ થઈ જાય, તેટલો સમય ગમન કરવા છતાં પણ તે દેવ અલોકના અંતને પ્રાપ્ત કરી શકતા નથી.
प्रश्र-भगवन्! तेवो द्वारा गत क्षेत्र अधि, अगत क्षेत्र अधिछ?
ઉત્તર- હે ગૌતમ! ગતક્ષેત્ર થોડું છે અને અગતક્ષેત્ર અધિક છે, ગતક્ષેત્રથી અગતક્ષેત્ર અનંત ગણુ છે. અગતક્ષેત્રથી ગતક્ષેત્ર અનંતમો ભાગ છે. હે ગૌતમ ! અલોક આટલો વિશાળ કહ્યો છે. એક આકાશ પ્રદેશ પર અનેક જીવ પ્રદેશ - |२१ लोगस्स णं भंते ! एगम्मि आगासपएसे जे एगिदियपएसा जाव पचिंदियपएसा अणिदियपएसा अण्णमण्णबद्धा अण्णमण्णपुट्ठा जाव अण्णमण्णसमभरघडत्ताए चिटुंति? अत्थि णं भंते ! अण्णमण्णस्स किंचि आबाहं वा वाबाहं वा उप्पायंति, छविच्छेदं वा करेंति ?
गोयमा ! णो इणढे समढे ।
से केणटेणं भंते ! एवं वुच्चइ-लोयस्स णं एगंमि आगासपएसे जे एगिदियपएसा जाव अण्णमण्णघडत्ताए चिटुंति, पत्थि णं भंते ! अण्णमण्णस्स किंचि आबाह वा जाव करेति?
गोयमा !से जहाणामए णट्टिया सिया सिंगारागास्चारुवेसा जाव कलिया रंगट्ठाणंसि जणसयाउलंसि जणसय-सहस्साउलंसि बत्तीसइविहस्स णट्टस्स अण्णयरं णट्टविहिं उवदंसेज्जा, से णूणं गोयमा ! ते पेच्छगा तं णट्टियं अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोएंति ? हंता समभिलोएंति ।
ताओणं गोयमा ! दिट्ठीओतंसि णट्टियंसि सव्वओ समंता संणिपडियाओ? हंता सण्णिपडियाओ, अत्थि णं गोयमा ! ताओ दिट्ठीओ तीसे णट्टियाए किंचि वि आबाह वा वाबाह वा उप्पाएति, छविच्छेद वा करेति ? णो इणढे समढे ।।
अहवा सा णट्टिया तासिं दिट्ठीणं किंचि आबाहं वा वाबाहं वा उप्पाएइ, छविच्छेदं वा करेइ ? णो इणढे समढे ।
ताओ वा दिट्ठीओ अण्णमण्णाए दिट्ठीए किंचि आबाहं वा वाबाहं वा उप्पाएंति, छविच्छेदं वा करेंति ? णो इणढे समढे । से तेणटेणं गोयमा ! एवं वुच्चइ- तं चेव जाव छविच्छेदं वा करेंति ।