SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ | અતીત-અનાગતકાલિક મહાપુરુષો | उ५७ | तत्तो हवइ सयाली, बोधव्वे खलु तहा भयाली य । दीवायणे य कण्हे, तत्तो खलु णारए चेव ।। ८१।। अंबड दारुमडे य, साई बुद्धे य होइ बोद्धव्वे । भावी तित्थगराण, णामाई पुव्वभवियाई ।। ८२।। ભાવાર્થ :- આ જંબૂદ્વીપના ભારતવર્ષના) ભવિષ્યકાલીન ચોવીસ તીર્થકરોના પૂર્વભવનાં ચોવીસ नामाप्रमाणे - (१) श्रेणि (२) सुपार्श्व (3) Gध्य (४) पोलिसा॥२ (५) ४ायु (5) ति (७) शंग (८) नं (C) सुनंह (१०) शत (११) हेवही (१२) सत्य (१3) वासुदेव (१४) बसव (१५) रोडिएी (१७) सुखसा (१७) रेवती (१८) शताबी (भृगाली) (१९) मयाली (२०) द्वीपायन (२१) ना२६ (२२) अंपा (२७) स्वाति (२४) बुद्ध. भावि तीर्थरोन। पूर्वमवोन मा नाम aai मे. ३८ एएसिणं चउव्वीसाए तित्थगराणं चउव्वीसं पियरो भविस्संति, चउव्वीसं मायरो भविस्संति, चउव्वीसं पढमसीसा भविस्संति, चउव्वीसं पढमसिस्सणीओ भविस्सति, चउव्वीस पढमभिक्खादायगा भविस्सति, चउव्वीस चेइयरुक्खा भविस्सति । ભાવાર્થ :- આ ચોવીસ તીર્થકરોના ચોવીસ પિતાઓ, ચોવીસ માતાઓ, ચોવીસ પ્રથમ શિષ્યો, ચોવીસ પ્રથમ શિષ્યાઓ, ચોવીસ પ્રથમ ભિક્ષાદાતા થશે અને ચોવીસ ચૈત્ય વૃક્ષો થશે. ભરતક્ષેત્રના આગામી કાળના ચક્રવર્તી :३९ जंबुद्दीवे णं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए बारस चक्कवट्टिणो भविस्संति । तं जहा भरहे य दीहदंते, गूढदंते य सुद्धदंते य । सिरिउत्ते सिरिभूई, सिरिसोमे य सत्तमे ।। ८३।। पउमे य महापउमे, विमलवाहणे विपुलवाहणे चेव । रिटे बारसमे वुत्ते, आगमिस्सा भरहाहिवा ।। ८४।। ભાવાર્થ – આ જંબૂઢીપનામના દ્વીપ ભારતવર્ષમાં આગામી ઉત્સર્પિણીકાળમાં બાર ચક્રવર્તીઓ थशे, यथा- (१) मरत (२) हीत (3) गुढईत (४) शुद्धत (५)श्रीपुत्र (5) श्रीभूति (७) श्रीसोम (८) ५५ (C) महाप, (१०) विमसवाडन (११) विपुलवाइन (१२) विष्ट. आपार यवती भी
SR No.008757
Book TitleAgam 04 Ang 04 Samvayanga Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorVanitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages433
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy