SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ | ३४० । શ્રી સમવાયાંગ સૂત્ર तवा (१४) सिंडसेन (१५) भानु (१७) विश्वसेन (१७) सूरसेन (१८) सुदर्शन (१८) कुंभ।४ (२०) સુમિત્ર (ર૧) વિજય (રર) સમદ્રવિજય (૨૩) રાજા અશ્વસેન અને (૨૪) સિદ્ધાર્થ ક્ષત્રિય. તીર્થના પ્રવર્તક જિનવરોના આ પિતા ઉચ્ચકુળ અને ઉચ્ચ વિશુદ્ધ વંશવાળા તથા ઉત્તમ ગુણોથી સંયુક્ત હતા. ६ जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगराणं मायरो होत्था । तं जहा मरुदेवी विजया सेणा, सिद्धत्था मंगला सुसीमा य । पुहवी लक्खणा रामा, णंदा विण्हू जया सामा ।।९।। सुजसा सुव्वय अइरा, सिरिया देवी पभावई पउमा । वप्पा सिवा य वामा य, तिसलादेवी य जिणमाया ।।१०।। ભાવાર્થ – આ જંબુદ્વીપનામના દીપ ભારતવર્ષમાં આ અવસર્પિણીકાલમાં ચોવીસ તીર્થકરોની ચોવીસ भातासो थया छ, यथा- (१) भरुवा (२) वि४या (3) सेन। (४) सिद्धार्था (५) भंगा (6) सुसीमा (७) पृथ्वी (८) सम९॥ () राम। (१०) नन्हा (११) विष्णु (१२)४या (१3) श्यामा (१४) सुय॥ (१५) सुव्रता (१६) माथि। (१७) श्री (१८) हेवी (१८) प्रमावती (२०) ५भा (२१) वा (२२) शिवा (२३) वामा (२४) त्रिशलावी. या योवीस लिन मातामो छ. |७ जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था। तं जहा- उसभे अजिये संभवे अभिणंदणे सुमई पउमप्पहे सुपासे चंदप्पभे सुविहि-पुप्फदंते सीयले सिज्जसे वासुपुज्जे विमले अणंते धम्मे संती कुंथू अरे मल्ली मुणिसुव्वए णमी मी पासे वड्डमाणे य । ભાવાર્થ :- આ જંબૂદ્વીપનામના દ્વીપ ભારતવર્ષમાં આ અવસર્પિણીકાળમાં ચોવીસ તીર્થંકર થયા, यथा- (१) *षम (२) अति (3) संभव (४) अभिनंहन (५) सुमति (6) ५भप्रम (७) सुपार्श्व (८) यंद्रप्रम (8) सुविधि-पुष्पहत (१०) शीतल (११) श्रेयांस (१२) वासुपूथ्य (१३) विमल (१४) अनंत (१५) धर्मनाथ (१७) शान्तिनाथ (१७) कुन्थु (१८) १२ (१८) भक्षी (२०) मुनिसुव्रत (२१) नमि (२२) नेमि (२३) पार्श्व (२४) वर्धमान. તીર્થકરના પૂર્વભવના નામ : ८ एएसिं चउवीसाए तित्थगराणं चउव्वीसं पुव्वभवया णामधेया होत्था। तं जहा पढमेत्थ वइरणाभे, विमले तह विमलवाहणे चेव ।
SR No.008757
Book TitleAgam 04 Ang 04 Samvayanga Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorVanitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages433
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy