SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ શ્રી આચારાંગ સૂત્ર : દ્વિતીય શ્રુતસ્કંધ भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं-पयाहिणं करेइ, समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता समणं भगवं महावीरं वंदइ, णमंसइ, वंदित्ता णमंसित्ता समणं भगवं महावीरं गहाय, जेणेव देवच्छंदए तेणेव उवागच्छर, तेणेव उवागच्छित्ता सणियं सणियं पुरत्थाभिमुहे सीहासणे णिसीयावेइ, सणियं सणियं पुरत्थाभिमुहं णिसीयावेत्ता, सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेर, सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुद्धोदएणं मज्जावेइ, मज्जावेत्ता गंधकासाएहिं उल्लोलेइ, उल्लोलेत्ता ति-पडोलतित्तएणं साहिएण सीयएण गोसीसरत्तचंदणेणं अणुलिंपइ, अणुलिंपेत्ता, जस्स य मूलं सयसहस्सं ईसिणिस्सासवातवोज्झं वरणगरपट्टणुग्गयं, कुसलणरपसंसियं, अस्सलालापेलयं छेयायरियकणग-खचियंत कम्मं हंसलक्खणं पट्टजुयलं णियंसावेइ, णियंसावेत्ता हारं अद्धहारं उरत्थं एगावलिं पालंबसुत्त-पट्टमउड-रयणमालाई आविंधावेइ, आविंधावेत्ता गंथिम-वेढिम-पूरिम-संघाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ; ३१० समलंकरेत्ता दोच्चं पि महया वेडव्वियसमुग्धाएणं समोहणइ समोहणित्ता एगं महं चंदप्पभं सिवियं सहस्सवाहिणि विउव्वइ, तं जहा- ईहामिय-उसभतुरग-णर-मकर-विहग-वाणर-कुंजर रुरु- सरभ- चमर- सद्दूल-सीह-वण-लय-विचित्तविज्जाहर-मिहुण-जुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुणिरूवियमिसमिस्संतरूवग-सहस्सकलियं ईसिंभिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेस्सं मुत्ताहलमुत्तजालंतरोवियं तवणीयपवरलंबूस- पलंबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपेच्छणिज्जं पउमलय भत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं णाणालयभत्तिविरइयं सुभं चारुकंतरूवं णाणामणिपंचवण्णघंटापडागपरिमंडियग्गसिहरं सुभं चारुकंतरूवं पासाईयं दरिसणीयं सुरूवं । AGEार्थ :- पच्चोयरइ = विभानमांथी नीचे उतर्या णाणामणि- कणग-रयणभत्तिचित्तं = विविध प्रारना भशि, ईनड, रत्नाद्दिथी चित्रित हिवास युक्त सुभं चारुकंतरूवं देवच्छंदयं विउव्वइ = शुभ, मनोहर, द्रुमनीय ३५ वाणा, हेवरछंछनी विदुर्वा उरी, सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेइ = शतपाई भने सहस्रपा तेसथी भाविश यु गंधकासाएहिं = सुगंधित द्रव्योथी उल्लोलेइ = उजटन, क्षेप ऽर्यो तिपडोलतित्तएणं (तिपडोल्लइएणं) साहिएणंत्र पुटथी सिंथित अने साधित सीयएणं = अत्यंत शीतण गोसीसरत्तचंदणेणं = गोशीर्ष रडतयंहनथी अणुलिपइ सेप अर्यो जस्स य मुल्लं सयसहस्सं = भेनुं भूस्य खेड साज सोनाभहोर छे ईसिणिस्सासवातवोज्झं = नाड़ना वायरे डीडी भय तेवा वरणगरपट्टणुग्गयं = श्रेष्ठ शहेरभां मनावेसा तेभ४ कुसलणरपसंसियं = डुराण पुरुषो द्वारा प्रशंसित अस्सलाला पेलयं = घोडाना भुजना झीए समान श्वेत, मनोहर छेयायरियकणगखचियंतकम्मं = यतुर झरीगरो द्वारा सुवर्णतारोथी गूंथेस (जयित) हंसलक्खणं पट्टजुयलं इंस ठेवा सह जे वस्त्रोने = Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.008752
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorPushpabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages442
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy