SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्तनानि त्वत्पद्य यमायतः, करेण केसरिकरं, इतश्च महिषमिव, तो जीया मार्ष्टि, www.kobatirth.org करटी करटस्थलीम् । कृष्टवा कण्डूयते मुहुः ॥१०॥ महिषोऽयं मुहुर्मुहुः । हेषमाणमिमं यम् ॥११॥ Acharya Shri Kailassagarsuri Gyanmandir लीलालोलितलाङ्गूलः, उत्कर्णोन्नमिताऽऽननः । घ्राणेन व्याघ्र वदनं, जिघ्रत्ययमितो मृगः ||१२|| पार्श्वयोरप्रतः पश्चाल्ललन्तं निजपोतवत् । अयं तरुणमार्जारः समाश्लिष्यति मूषिकम् ||१३|| ケ अयं च निर्भयो भोगं, कुण्डलीकृत्य कुण्डली | अदभ्रोरम्यणं निषीदति वयस्य वत् ॥ १४॥ देव ! ये केचिदन्येऽपि, जीवा शाश्वत वैरिणः । निर्वैरास्तेऽत्र तिष्ठन्ति, त्वत्प्रभावोऽसमोह्ययम् ||१५|| २४ [ अनुष्टुपवृत्तम् ] जय त्रिभुवनाsधीश !, नम्रामर - शिरोरत्न - दीपनीराजितक्रम ! श्री युगादि-जिनेश्वर ! | ॥१॥ अज्ञान तिमिरं हत्वा, नव भानुरिव प्रभो ! । प्रकाशित - जगद्विद्या, व्यवहार ! नमोऽस्तु ते ॥२॥ For Private And Personal Use Only निष्कषाय तया चेतः, पटे शुभ्रगुणे तव । रागो लगतु मा किन्तु, तेनाऽरब्जि कथं जगत् ? || ३ || सद्गन्ध-शीतल-स्वाच्छौ, नत्वा पादौ तव स्तवम् । कृत्वा श्रुत्वा च नाथ ! स्या- दक्षाणां युगपत्सुखम् ॥४॥ ७
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy