SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra लागि www.kobatirth.org विवस्वते । अखण्डित ब्रह्मचर्य - महातेजो भगवन्मन्मथध्वान्त-मथनाय नमोऽस्तु ते ॥५॥ Acharya Shri Kailassagarsuri Gyanmandir सर्वमेकपदे नाथ ! पृथिव्यादिपरिग्रहम् । पल्लवत्त्यक्तवते, तुभ्यं मुक्ताऽऽत्मने नमः ||६|| तुभ्यं नमः पञ्चमहाव्रत धारककुद्मते । संसार - सिन्धु-तरण - कर्मढाय महात्मने ||७|| महाव्रतानां पञ्चानां, भिव पञ्चाऽपि सोदशः । बिभ्रते समितिस्तुभ्यमादिनाथ ! नमो नमः ||८|| आत्मारामैकमनसे, वचः संवृत्ति शालिने | सर्व- चेष्टा-निवृत्ताय, नमस्तुभ्यं त्रिगुप्तये ॥९॥ १५ अर्बुदगिरिवर भूषण मदूषणं, प्रथम तीर्थङ्करनाथम् । स्तुतिपथ - मानेताऽस्मि, प्रसृमर महिमान - मतिमानम् ||१|| कल्पद्रु इव ते पादौ, सेव्यावुपान्तविश्रान्त-मां मनोऽभीष्टार्थदायकौ । केषां नैव धीमताम् ॥२॥ आसादि यत्प्रसादाद्, धर्मः शिबशकृद् भवदुपज्ञम् । पितरौ तावभिवन्दे, प्रसृतमां दुष्प्रतीकारौ ॥३॥ अथाऽसाधारण सौभाग्य-भवद्रथरूप - निरूपणे । भुया व्यापृतमाभ्यां स्व - चक्षुभ्यां सफलोऽस्म्यहम् ||४|| एतद्द्विरिसत्काभ्यां, त्वद्योगात्सर्वतीर्थभूताभ्याम् | मङ्गल भवनतमाभ्या मधित्य कोपत्य काभ्यां स्तात् ||५|| चलनप्रवृत्तमाभ्यां, वद्याकरणक्षणे । एताभ्यामर्बुदोत्तंस !, पादाभ्यां पुण्यम् आप्नुयाम् ||६|| For Private And Personal Use Only ५६
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy