SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादिवन्दना तीर्थानां प्रथम-प्रवृत्तिजनकं, भूभामिनी स्वामिनं, आद्यं विश्व-विकासकारणधुरां, वोढारमादि-क्षणे । दिव्याऽऽनन्द विभाविता धर धरा-नामान मुच्चश्रियम् , भूभूषाऽर्बुद-भूषणं भवभिदं नौम्यादिनाथं मुदा ॥२॥ धन्योऽयं गिरिरर्बुदो गिरिगणे, यत्पाद-पके रेह द्वन्द्वेनाऽङ्कित-सानुरुत्तम जन, ध्यानादि रूढ श्रिया । तं तीर्थाकृतभूतलं भुवि नृणामुद्धारकं भाविनाम् , ____ भूभूषार्बुद-भूषणं भवभिदं नोम्यादिनाथं मुदा ॥३॥ विभ्राजन्मुकुट-प्रभा-भर नमन्नाकीश्वर-प्रार्थितम् , भव्यर्द्धि प्रमिते सुधा-धवलिते, धाम्नि स्वयं संस्थितम् । वन्दारु-प्रथु-कर्म-कन्द-दलने, दत्तैक-दृष्टि-क्षणम् , भूभूषाऽर्बुद-भूषणं भवभिदं नौभ्यादिनाथं मुदा ॥४॥ निर्मायं निरयक्षिति-क्षयकर, निर्मान मिर्मत्सरम् , निष्कामं कमनीय-कान्ति-कलितं, निर्धूत कर्मावलीम । निर्दोष-निररि-प्रकाण्डम्-अमलं, निर्नाथ-नाथोपमम्, __ भूभूषाऽर्बुद-भूषणं भवभिदं, नौम्यादिनाथं मुदा ॥५॥ यो ध्यानं शुभमानसौकसि शुभं, विस्तारयत्यञ्जसा, ___ दासत्वं दलयत्यनल्प-भयदं, शान्ति सदा यच्छति । तं भूरिश्रियम् आतनोति विपदं, निर्मूलयत्यङ्गिनाम, भूभूषांऽर्बुद-भूषणं भवभिदं नौम्यादिनाथं मुदा ॥६॥ य देवाऽसुर-मानवेन्द्र-निकरा भक्त्योल्लसन्मानसा, दृष्टवाऽनन्त्कृपा-मयं शिवसुखं, संसाधयाञ्चक्रिरे । द्वन्द्वातीतम् अहर्निशं समतया तं तस्थिवासं प्रभुम् , भूजूषांऽर्बुद-भूषणं भवभिदं नौम्यादिनार्थमुदा ॥७॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy