SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अयं विवर्तोऽस्ति यदेकहेतुकः, शरीरिणां क्लेशविचित्रतामयः । निरस्य मोहतमस्तदप्यगात्, पदं परं तं वृषभप्रभुं भजे ॥५॥ उपाधिजान् यः प्रविधूय विप्लवान् ब्रम्हतनुः ( तनोति शं) सुयोगिनाम् । निरिन्धनो वह्निरिवाऽव भासते, निरञ्जनं तं पुरुषं स्मराम्यहम् ||६|| प्रभुः प्रजानां प्रथमं जिजीविषु, र्नियोजयन्कर्मसु ता बभूव यः । क्रमात्प्रबुद्धः परमार्थ देशनात्तथैव तेभ्यश्च वियोजयन्नपि ॥ ७ ॥ देव - मनन्त - देवसं - प्रवर्त्तकं सत्पुरुषार्थसम्पदाम् । प्रणौमि तं बोधिपदाप्तये किल, द्विषो व्यतिक्रम्य जयश्रियेऽपि च ॥८॥ युगादिमं श्रीझगडियातीर्थमण्डनऋषभजिनेन्द्रस्तोत्रम् [ वसन्ततिलकावृत्तम् ] श्रीमत्पदाम्बुज लुठद् भव भीरुवृन्दैः संनादितं प्रवरसद्म यदीयम् अच्छम् । देशान्तरागतसुभव्य गणैः प्रकीर्ण, मादीश्वरं 'झगडिया' विलसन्तम् ईडे || १॥ भूत्या प्रसन्नमनसो विधिवद्द्यदीयाम्, पूजां प्रफुल्लकुसुमोत्करतो विधाय । अक्षीणवित्तविभवाः सुरलोकपूज्या -, यस्य " Acharya Shri Kailassagarsuri Gyanmandir दिव्यर्द्धिसिद्धिसमलङ्कृतचारुचैत्यम्, आदीश्वरं झगडिया विलसन्तम् ईडे ॥२॥ विभ्राजते प्रखरघण्ट निनादघुष्टम् । प्रधानपुरुषोपचितान्तरालम्, आदीश्वरं झगडिया विलसन्तम् ईडे ॥३॥ For Private And Personal Use Only युगी
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy