SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ युगादिबन्दना प्रजापति यः प्रथमं जिजीविषुः, शशास कृष्यादिषु कर्मसु प्रजाः । प्रबुद्धतत्त्वः पुनरुद्भूतोदयो, ममत्वतो निर्विविदे विदां वरः ॥२॥ विहाय यः सागरवारिवाससम् , वधूमिवेमां वसुधां वधू सतीम् । मुमुक्षु रिक्ष्वाकु-कुलादिरात्मवान् , प्रभुः प्रवव्राज सहिष्णु-रच्युतः ॥३॥ स्वदोषमूलं स्वसमाधितेजसा, निनाय यो निर्दय-भस्मसात् क्रियाम् । जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा, बभूव च ब्रह्म-पदा ऽमृतेश्वरः ॥४॥ स विश्वचक्षु-वृषभोऽर्चितः सताम् , समग्रविद्यात्मवपु-निरञ्जनः । पुनातु चेतो मम नाभिनन्दनो, जिनो जितक्षुल्लकवादिशासनः ॥५॥ [ अनुष्टुपवृत्तम् ] अर्बुदाद्रौ युगादीशं, रिरीमूर्तियुतं स्तुमः । नेमिं च प्रतिमाः सर्वाः प्रासादत्रयसंश्रिताः ॥१॥ धन्योऽसौ विमलो मन्त्री, वस्तुपालोऽपि मन्त्रिराद । यद्धर्मकीर्तने स्थाने, ईदृशे विषमे गिरौ ।।२।। लाध्यौ नरोत्तमावेतौ ययोः पद्मा कलावपि । प्रासादप्रतिमाद्यथ, प्रशस्यव्ययम् आश्रयत् ।।३।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy