SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राकृता १३ Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्रं स्मरतातिविस्तरनयं निर्माय मिध्यादशाम्, संगत्यागमभङ्गमानसहितं हृद्यप्रभा विश्रुतम् । मिथ्यात्वं हरदूर्जितं शुचिकथं पूर्ण पदान्तं मिथः, संगत्या गमभंगमानसहितं हृद्यऽप्रभावि श्रुतम् ॥३॥ या जाडयं हरते स्मृताऽपि भगवत्यम्मोरुहे विस्फुरत्, सौभाग्या श्रयतां हिता निदधती पुण्यप्रभा विक्रमौ । वाग्देवी वितनोतु वो जिनमतं प्रोल्लासयन्ती सदासौभाग्याश्रयतां हितानि दधती पुण्यप्रभावि क्रमौ ||४|| युगादिवन्दना भावानयाऽणेगनरिंदविंद, सव्विदसं पुज्जपयारविंदं । वंदे जसोनिज्जियचारुचंदं कल्लाणकंदं पढमं जिणिदं ॥ १ ॥ चित्तेगहारं रिउदप्पदारं, दुक्खग्गिवारं समसुक्खकारं । तित्थेसरा दिंतु सया निवारं, अपारसंसारसमुहपारं ||२| अन्नाणसत्तुक्खलणे सुवप्पं, सन्नायसंहीलिय कोहदप्पं । संसेमिसिद्धंतमहो अणप्पं, निव्वाणमग्गे वरजाकप्पं ॥३॥ For Private And Personal Use Only हंसाधिरूढा वरदाणधन्ना, वाएसिरी नाणगुणोववन्ना । निच्चंपि अम्हे हवउ पसन्ना, कुंदिंदुगोकुखीरतुसारवन्ना ||४||
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy