SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ কুমিল। सन्धि कारयितुं यदीयवचसा पीयूषयूषस्यकि ? माधुर्येण निराकृतस्य भयतः पातालमासे दुषः । तत्कुण्डाधिकृता फणाभूत इमे प्राप्ता जटाकैतवात्, कर्णाभ्यर्णमसौ स सौख्यमखिलं देयाद्युगादीश्वरः ॥५।। श्रीमद्विभुर्भुवनानि भासुरतरैस्तेजोमिराभासयन् , श्रीनाभेः कुलदीप उत्तमगुणस्थानैकपात्रे स्थितः । दग्धानङ्गपतङ्ग उज्ज्वलदिशासङ्गः सुरङ्गज्जदाप्रोन्नीद्राञ्जनरेख एष ऋषभस्तत्त्वप्रकाशी द्रवः ।।६।। ( स्रग्धरावृत्तम् ) स्वामिन् ! मां निष्कलङ्कां परिहरसि किमु स्नेहलां कर्तृमेव ? विज्ञप्तिं राज्यलक्ष्म्याऽनुनयनिपुगया दूतिके प्रेषिते किम् । दीक्षायां यस्यशस्यश्रुतितटजटयोः कैतवा नदम्भात स श्रीनाभेयदेवः प्रथयतु भवतां संह तीरीहितानाम ।।७।। (शार्दूलविक्रीडितम् ) यद्वक्त्रेण जिता पयोजपटली नंष्ट्वाऽम्बुदुर्ग श्रिता, तत्रापि व्यथिता मरालविहगैः कीर्तेः सुहृदिस्ततः । तन्मा...ऽम्बुजिनीव संधिविधये यत्पृष्टिलग्नाऽभ्रमत्, प्रेङ्घत्कुन्तलमालिकाकपटतः सोऽस्तु श्रिये नाभिभूः ॥८॥ स्वामिस्त्वन्मुखमत्सरान्मम पतिर्जातः कलङ्की ततः, कारुण्यैकनिधे ! प्रसीद न पुनः सेो भविष्यत्यसौ। कर्णाभ्यर्णमिवाययाविति तमी विज्ञप्सुरिन्दुप्रिया व्याजात् स्कन्धजटावलेः स भवतां श्रीआदिदेवः श्रिये ॥९॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy