SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.०१ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दश स्वप्न स्तुति गर्भितं श्री ऋषमजिनेन्द्र स्तोत्रम् ( उपजातिवृत्तम् ) युगादिना यदङ्गजोऽयं क्रमतश्चतुर्दशोल्लसद् गुणस्थानरसोपभोगभाक् । प्राप्स्यत्यनन्तोदय ! संपदं सतां दत्त्वा परेषाममृतं स्वयं ततः ||१॥ यस्यावतारे जननी जहर्ष किं चतुर्दशस्वप्नगुणेक्षणादिति । परोपकारप्रकृतिं तमादिमं सार्वं सदानन्दपदाय संस्तुवे ||२|| क्षमाक्षमात्मा शिवदर्शनास्पदं सर्वं सहः शस्यरमाकरोदयः । सुस्कन्धतोपार्जित सौख्यविस्तृतिः स्निग्धच्छविश्चारुपदप्रयोगगः ||३|| स्वप्नागतो गौरव भाव्यही गुणैः सुतोऽस्मदीयोऽयमितीव सञ्ज्ञया । पित्रादिभिर्यो वृषभः प्रतिष्ठितः प्रष्ठः प्रभुः सोऽस्तु विभूतये भुवि ||४|| वृषभः ॥ सदुच्चतोच्चः सुकरस्थविस्तरः स्फुरद्गतिर्दुर्द्धरवैरिचारकः । मुक्ताकरश्रीस्थितिगः सदा जयी भावी गुण स्वः प्रमदी करीव यः ॥५॥ इतीव यद्गर्भभवे सितं द्विपं स्वप्ने विशन्तं मुदिता ददर्श किम् । स्कार प्रसूर्विष्टपपावनाय स श्रीआदिदेवः शिवसम्पदेऽस्तु वः || ६ || गजः ॥ महौजसाऽनेकपराजिदुम्र्म्मदं भिन्दन्नमन्दां नखविक्रियां दधत् । सदाऽवनीशः शिवदर्शनः स्फुर-जयी सुतस्यानुकृति कियद्गुणैः ॥ ७॥ कर्त्ताऽस्म्यहं तेऽम्ब ! गुणार्णवस्य तत्संसूचनायेव किमागतो हरिः । यस्यावतारे जननी सुसंलये स्वप्नस्थितौ तं सततं स्तुवे जिनम् ||८|| सिंहः ॥ अप्रत्नरत्नत्रितयेन्दिरादरी सत्प्रातिहार्यातिशयातिशायि सः । चतुस्ततानन्तरमारतीरतः श्रेयः श्रियां या भविताङ्गि शम्पदम् ॥९॥ For Private And Personal Use Only लक्ष्मेत्यदादीवमुखाजवेशन - व्याजाज्जनन्याः सुतभाविभाविना । स्वप्नस्थित सुस्थितिभावसम्भवा-वनी स वोऽव्यात् परमेष्ठिपुङ्गवः ||१०|| लक्ष्मीः ॥
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy