SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० युगा दिवन्दना यच्छीर्णोष्णीषपीठासनवसनरता भङ्गसौभाग्यभाग्य श्रीकान्तामौलिवेल्लद्विरलितकबरीद्वैतमदूवैतशोभम् । भेजे पार्श्वद्वयेऽपि प्रसभमुभकलालम्बिलम्बजटायाः कूटेनेवादिदेवः स विभुरभविता भावितानां तनोतु ॥४॥ याता यास्यं ते यान्त्यक्षयसुखमिह ये तेऽर्हदास्याब्जजोद्य, द्वाणी किञ्जल्ककल्कास्वदनकृतिरतानान्यजैरेणुभावैः । तत्त्वं ज्ञात्वेति मुक्त्वा तदथ मधुकरश्रेण्यदोऽर्थ जटाङ्गं __ धृत्वोपास्ते किमेतां कलयतु सकला शङकलां श्रीयुगादिः ।।५।। दिव्यश्रीद्वादशाङ्गीपुरिसुगुणमणीश्रेण्यरीणानणीयः । सौधोदात्तैकस तरविरतियुगद्वारकोद्घाटशिष्टे । पार्श्वद्वैते जटायाः कपटत इव किं कुञ्चिके यस्य भात, स्तन्यान्न्यायाध्वगानामसमसमशिवश्रीपदब्रह्म नोऽर्हन् ।।६।। तीक्ष्णोष्णश्च खरः पिता मदनुजः कीनाशनाम्ना द्विधा, कृष्णाहं प्लवनागताघ्र(?)निघसैस्तद्रव्यभावेन माम् । विश्वस्तुत्य पवित्रयात्मवदिति स्वार्थाप्तये यं श्रयेत् कालिन्दीवजटाङ्गसंधृतिरता सोऽर्हन् श्रिये स्तात्सताम् ॥७॥ देवाभासतयावयोरनुचितं स्प्रष्टुं हरादीन् सुरान् नष्टाऽष्टादशदोषतादिभगवद्भावार्थतेऽप्टैर्गुणैः । एषोऽर्हन्नुचितस्तु नाविति हृदास्थायां ससंसज्जटा कूटात्किवरणस्रजे जिनशिवश्रीकान्तयोः स्वप्रभौ ॥८॥ भाग्याभोगतया स्वयं सहवृते ज्ञानादिकश्रीत्रिके न्यक्षक्षायिकभावगे क्षपककश्रेणीमणीमण्डपे । तन्वत्यद्भुतयत्पुरे विधिरिवापूर्वप्रवेशं जटा व्याजात्तोरणवल्लरों व्यरचयत्स श्रीजिनः पातु नः ।।९।। For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy