SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 46 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only युगादिना श्रीवीरस्य प्रशस्यश्रमणपरिवृतस्याग्रतो लास्यपूजां कृत्वा सूर्याभदेवः सुलभशिवपदं सन्तनोति स्म यद्वत् । तद्वत् कश्चित्रस्ते पुर इन ! तनुते किं न नृत्यं तदेतत् सूच्य कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥१४॥ सिद्ध्यै व्यायाम्यहं ते समवसृतिमहादुर्गभित्तिस्त्ररूपं, याता यास्यन्ति जग्मुः शिवपदपदवों वीक्ष्य यत्रैकभव्याः । चित्रैश्वित्रैर्विचित्रं यदखिलसुखदं चाजनीदं यथास्मिन् सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ||१५|| भिन्नां भर्त्तः समूलं निजपरविषयां तीक्ष्णसंसार संस्थां, षडूलेश्या कूपरूपां समविषमभवत्रेणिदृङ्गां त्वयेमाम् । दुष्टाचार वा कुमतहठगिरिं वीक्ष्य नापूरि कोदः सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ||१६|| सूक्ष्माचारार्च्य सर्वेतरविरतितटे ते पडावश्यकश्रीः कूपारोपाधिपास्ते शुचिपदसुरसैः सम्पदर्थादिङ्गम् । सूत्रालापादिपाठोऽम्बुधिरवहिततेहाचलश्चेन्न किं तत् सूच्यये कूपपटूकं तदुपरि नगरं तत्र वाद्धिस्ततोऽद्रिः ||१७|| पूज्या त्वच्छासनश्रीः परसमयगिरो नार्थतया यदासां पडूभाषा अप्रशस्ताः पृथुभवपथदाः कूपरूपाः पुराख्याः । दौर्गत्वादेरनर्थाब्धय इह कुहठाद्युन्नतास्तेन जज्ञे सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ||१२|| मोक्षस्त्वय्येव नैवानुचितपरसुरेष्वाप्तताधी निधीनां, यत् द्विट् षडवर्गकूपाः कुपथर सगता दुर्धियोऽसत्यदृङ्गाः । हिंसाः कर्माब्धयोऽमूः प्रतिभवमवचत्वाद्रयः किं न तत् स्यात् सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥ १९ ॥
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy