SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only युगादिवन्दना स्वामिंस्ते पल्यकूपोपमममितगमैर्द्रव्यषट्कं पराणौ गिर्यास्ते द्वादशाङ्गं शिवपदनगरं तत्र नैकोक्तियुक्तिः । वार्डीयेतात्र शैलत्यमणुगुणगणः स्थैर्यतश्चेत्तदाऽभूत् सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्रवर्द्धिस्ततोऽद्रिः ॥२॥ सूक्ष्म । त्वद्देशनायां भक्तितिरिन ! षड्दर्शनागाधकूप स्थै रूप परिवार्यैः पृथुसमयपथाम्भोधिभेजेव लभ्या । प्रत्येकं स्थैर्यशैलं जिनमतमृतं यत्ततोऽदः पदं किं सूच्यग्रे कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ||३|| सूक्ष्म ! त्वच्छासनश्रीस्थितमतुलतपः षधि बाह्यतो वा ssभ्यन्तर्यात्पूर्णकूपोज्ज्वलमलमलमधिपाराध्यसिद्धिं न केऽगुः । श्रद्धादृशमाब्धिप्रबलहृदचले उत्ततो नेति किं स्या, - त्लुच्यत्रे कूपषटूकं तदुपरि नगरं तत्र वार्द्धिस्तछोऽद्रिः ||४|| यत्तज्जीवात्मवादाः परमतिन इनानन्तसङ्ख्यत्वमाख्यो दोषं षड्जीवकार्यं स्वगिरिगुणदया गाहकूपस्वरूपम् । यच्छ्रेयः श्रीपुराभं सुपदजलनिधिं धैर्यशैलं ततोऽभूत् सूच्य कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ||५|| नेतत्वी भवाज्ञाप्रमेतिर मृतदानान्यतीर्थ्याप्तजोक्ति, - स्तन्वी जात्विष्टकृत् षडसुवधमहाकूपरूपो रुदंग | दुष्टार्थानां च दुःखाम्बुधिरधिकहठाद्रिर्वदेवेति सम्यक् सूच्य कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ||६|| शश्वदेहाद्ययेागैः र्द्धाविपदमुपदेष्टृत्वमङ्गादियोगा, - दन्यान्यस्पर्हवेाचुः परसमय गिरः स्वाधिदेवेषु यत्तत् । सिद्वै स्यात्किन्तु तेऽर्हत् स्वसमयरचनेऽवद्यधीरे तदर्थं सूच्य कूपषट्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ||७||
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy