SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वं भक्तिप्रणमन्नरासरसयाधीशाच्यमानः प्रभो! तापं. खण्डयसि प्रचण्डमपि यज्ज,डयं च जन्मस्पृशाम् तस्मात् तद्घटने पटुत्वकमलामालिङ्गमाना विभौ। सूर्याचन्द्रमसौ त्वदीयतुलनामासादयेतां कथम् ॥१७।। रत्नालङ्कृतिभारिणी नयनयोर्नव्यामृतो-द्वारिणी _____ माद्यन्मोहविदारिणी स्फुरदुरुज्योतिः कलाधारिणी । स्कूजन्मङ्गलकारिणी त्रिजगतामानन्द-विस्तारिणी मूर्तिस्तेऽघनिवारिणी जिनपते ! दत्ते मनोवाञ्छितम् ॥१८॥ रम्योऽशोकतरुः स्फुरत्परिमलाकृष्टालिमाला--कुला । वृष्टिः सौमनसी सुरैविरचिता दिव्यो ध्वनिर्बन्धुरः । चश्चच्चामरमंडलं स्फुरदुमश्वेतातपत्रत्रयी भास्वद्रत्नगणाऽनणुद्युतिभरैराभास सिंहासनम् ॥१९॥ व्योमन्यब्द इवातिमन्द्रमधुरध्वानो नदन दुन्दुभि मार्तण्डद्युतिमण्डलाभममलं भामण्डलं चाद्भुतम् । इत्येतां भुवनेषु विस्मयकरी त्वत्प्रातिहार्यश्रियम् ।। दृष्ट्वा कस्य जगन्नमस्य ! न भवेत् प्रौढप्रमोदोदयः ॥२०॥ श्रीमन्नाभेयदेव ! प्रथमजिन ! जगन्मामसाम्भोजहंस ! प्रौढश्रीपुण्डरीकाचलविमलतरोत्तुङ्गशृङ्गावतंस ! एतां यस्तावकीनस्तुतिकुसुमनजं स्थापयेत् कण्ठपीठे । सोत्कण्ठा सम्पदस्तं त्रिजगदधिपते ! वृष्यते विश्वशस्याः ॥२१॥ ऋषभजिनेन्द्रस्तवनम् [ स्रग्धरावृत्तम् ] वन्दे श्रीआदिदेवं तमणुतममतिं स्तोतुमुद्धायमिन्द्रा दीनां षट्तर्करूपां समयपथपुरं युक्तिपाथोधिवीचिम् सर्वार्थावायशैलश्रियमयि निपुणाः प्रेक्ष्य केनैवमूचुः सूच्यग्रे कूपषत तदुपरि नमरं तत्र वार्द्धिस्ततोऽद्रिः ॥१॥ For Private And Personal Use Only
SR No.008691
Book TitleYugadi Vandana
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages149
LanguageSanskrit
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy