________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संवेगरंगशाला सुरभिः सुरविटपि कुसुममालेव । शुचिसरसामरसरिदिव यस्य कृतिर्जयति कीर्तिरि ॥९८ ॥ गुरुभ्राता तस्य प्रभुरभयदेषो यतिपत्तिः पज्योतिर्धामधुमणिरिव नाकं न्यविशत | यदीयं गोचक्रं विरचितनवांगीविवरणं
प्रसूते कामांश्च क्षपयति च कामं त्रिजगतः ॥ ९९ ॥ स्वे शिष्याः स्वगुरुं युगप्रवर इत्युद्भासयत्युद्भुना यं त्वन्येपि गुणावलीविलसितैरानंदिता निर्भरं । यस्य स्तंभन भूषणं जिनपतिर्नीलोत्पलश्यामलः
सामा कुमुदेदुकुंदविशदं विश्वे यशस्तायते ॥ १०० ॥ अषमलगुणग्रामोऽमुष्मादधितजिनागमः
प्रवचनधुराधौरेयोऽभूद्र गुरुर्जिनवल्लभः
सकलविलसद्विद्यावल्ली फलावलिविभ्रमं
प्रकरणगणो यस्यास्येंदोः सुधा बिभृतेतराम् ॥ १०१ ॥ सम्यक्त्वबोधचरणैस्त्रिजगज्जनौघ
चेतोहरैर्वरगुणैः परिरब्धगात्रं । यं वीक्ष्य निस्पृहशिखामणिमार्यलोकः
सस्मार सप्रमदमार्यमहागिरीणां ॥। १०२ ।। तस्मिन् महात्मनि समेयुषि नाकलोकं
तीर्थं बभार भगवान् जिनदत्तसूरिः । नामापि यस्य बत पार्श्वविभोरिवाशु
सर्व भयं हरति मंगलमातनोति ॥ १०३ ॥ यस्मिन्नंजनभृंगमासितरुणांभोभृत्ककुत्कुंजर
श्रीलंटा कगभीरवीरमधुरध्वाने वृषं जल्पति । पीयूषैरिव पूर्यमाणमनसो भव्या प्रजह्लादिरे
विश्वे वादिगजा गलन्गदभरा द्राक् कांदिशीक्यं दधुः ॥ १०४ ॥ सौभाग्यैकनिधिस्ततो जिनमतस्योत्तंसलीलां दधे सूरिः श्रीजिनचंद्र आर्द्रहृदयो दुःखार्त्त जंतून्प्रति ।
For Private And Personal Use Only