SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Male 0 छे. भाति वृद्धशाखायामर संभवनाथ (५३) विक्रम संवत १९०३ माघ वदि ५ शुक्रवासरे संभवनाथ बिम्बं कारापितं श्रोशवाल ज्ञाति वृद्धशाखायाम् मान बेम ઘસાઈ ગયે છે. અને તે અમદાવાદમાં હઠીસીંઘ શેઠે ૧૦૩ માં અંજન શલાકા કરાવી તે પ્રતિષ્ઠા વખતને છે. - એક પ્રતિમા ઉપર સંવત્ ૧૯૦૩ શાકે ૧૭૬૮ને લેખ છે અને તેને મોટે ભાગે સીમેન્ટથી દબાઈ ગયો છે એટલે વંચાત નથી. હઠીભાઈની પ્રતિષ્ઠાકાલને લેખ છે. विक्रम संवत् १७०६ ज्येष्ट वदि ३ विद्यापुरीय संघेन श्री वासुपूज्य बिम्ब कारापितं प्रतिष्टितं च तपागच्छे श्री विजयानंद सूरिभिः શ્રી મહાવીર સ્વામીના દેરાસરના બીજા માળની પાષા एनी प्रतिभा ५२नो वेभ. विक्रम संवत् १६२१ शाके १७८६ प्रवर्तमाने शुभकारि माघमासे शुक्लपक्षे सप्तमी तिथौ गुरुवासरे श्री राजनगरे वास्तव्य ओशवाल ज्ञातीय वृद्ध शाखायाम् अवेरी देवीदास तत् पुत्र तलकचंद सुत झवेरचंद तत् भार्या धनकोरबाइ तत् पुत्र वखतचंद्रेण श्री पद्मप्रभू जिन विम्बं कारापितं श्री तपागच्छ भट्टारक श्री शान्तिसागरसूरिभिः प्रतिष्ठितम् कल्याणमस्तु शुभमस्तु । विक्रम संवत १९२१ शाके १७८६ प्रवर्तमाने शुभकारी माघमासे शुक्लपक्षे सप्तमी तिथौ श्री गुरुवासरे श्री राजनगरे ओशवाल ज्ञातीय वृद्ध शाखायां झवेरी देवीदास सुत तलकचंद तत्सुत झवेरचंद भार्या धनकोरबाइ तत् पुत्र दोलतचंद श्री महावीरस्वामि जिनबिम्बं कारापितं श्री शान्तिसागर सूरिभिः । . वि. संवत १९२१ शाके १७८६ प्रवर्तमाने शुभकारि माघ मासे शुक्लपक्षे ७ गुरुवासरे श्रोशवाल वृद्ध शाखायाम् झवेरी देवीदास तत्पुत्र तलकचंद तत्पुत्र झवेरचंद .... .... .... For Private And Personal Use Only
SR No.008682
Book TitleVijapur Bruhat Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages345
LanguageGujarati
ClassificationBook_Gujarati & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy