SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendi Acharya:shkailassagarsunGyanmandir BESEXERXXXSEXEEEEEEEXXX यतो यः सुखदुःखेषु स्नेहवान् स नरश्विरम् । वियोग्यपि तथा लेख्यान्दृष्ट्वा सर्व स्मरेत्क्षणात हृदयस्थं रहो वृत्तं सद्यः प्रादुर्भवेद् बहिः । दुर्जनस्य भवेद् दृष्टिः करा मित्रस्य कोमला ॥६४२॥ " यत्साधूदितमन्त्रगोचरमतिकान्तो द्विजिह्वाऽऽनना, क्रुद्धो रक्तविजोचनोऽसिततमो मुश्चत्यवाच्यो विषम् । रौद्रो दृष्टिविषो विभीषितजनो रन्ध्राजलोकोदितः, कस्तं दुर्जनपनगं कुटिलगं शक्नोति कर्नु वयम्" ॥६४३॥ शुद्धा सत्यप्रवक्तुस्तु सुस्थिरा च सदा भवेत् । चञ्चलस्य चला नूनं दयालोश्च दयान्निता ॥६४४॥ अन्यस्य दुःखमावीक्ष्य सज्जनस्य च चेतसि । दया सञ्जायते सम्पगु-पकारधिया सदा ॥६४५॥ "वार्द्धश्चन्द्रः किमिह कुरुते ! नाकिमार्गस्थितोऽपि, वृद्धौ वृद्धि अयति यदयं तस्य हानी पहानिम् । अनातो वा मवति महतां कोऽप्यपूर्वस्वभावो, देहेनापि ब्रजति तनुतां येन दृष्ट्वाऽन्यदुःखम् ॥ ॥६४६॥ एवं विषं पुनः स्वीय-मेव वृत्तं भवेद्यदि । तदात्वत्यधिक चिचे विह्वलं जायतेऽङ्गिना ॥६४७॥ तस्य चक्षसि संलग्नः शरघात इव व्यथा । भृशं भवति दुर्ध्याना-कृष्टचित्तस्य देहिनः ॥६४८॥ वदन्त्येवं जना लोके लब्ध्वा पूर्वभवस्मृतिम् । मानवो दुःखितो भूत्वा मुझे प्रामोति निषितम् ॥६४९॥ तस्मादेवानि चित्राणि वीक्षमाणस्य मत्पतेः । प्राग्भवस्मृतिमात्रेण मूर्छाऽवश्य भविष्यति ॥६५॥ लब्धसंज्ञस्ततोऽणि मुञ्चन्स त्वां वदिष्यति । इमानि केन चित्राणि चित्रितानि सुलक्षणे! तदा त्वया निश्चयेन ज्ञातव्यः स हि मत्पतिः । मनुष्पयोनिमापनो वियुक्तः पूर्वजन्मनः ॥६५ ॥ EXXXXEIRRIERRORE For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy