SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ २० ॥ FESSORE www.kobatirth.org मां परीक्ष्य भिपमयों निदानं सत्यमूचिवान् । वञ्चनानिमुखा नैव भाषन्ते शास्त्रिणोऽनृतम् ॥ ५२६ ॥ सत्यं तपो ज्ञानमहिंसताच विद्वत्प्रणामश्च सुशोजता च । एतानि यो धारयते स विद्वान केवलं यः पठते स विद्वान् ।। ५२७ ।। वैद्य दोत्थितो गन्तुं तदा तन्मानहेतवे । प्रासादद्वारपर्यन्तं मम तातस्तमन्वगात् ।। ५२८ ।। ॥। ५२९ ।। ।। ५३० ॥ ॥ ५३१ ॥ ॥। ५३२ ॥ अपराहणे जनन्या मे विहितो भोजनाऽग्रहः । शोकार्त्तया मया किञ्चिद्भुक्तं भोज्यमनिच्छपा तस्मिन्नेव क्षणे नारीवृन्दमुद्यानसङ्गतम् । आजगाम प्रमोदाढ्यं मिथो वार्त्तापरायणम् स्नानेनोद्यानिकायां च लब्धाऽऽनन्दस्य वर्णनम् । कर्तुं प्रारभत प्रेम्णा वनितामण्डलं तदा रात्रौ शय्यागतायामेन्त्याश्चिन्तया भृशम् । विभावरी सुदीर्घाऽभूद्वियुक्तानां कुतः सुखम् ? प्रातर्विलोक्य मां पूर्वदिने ये काममोहिताः । तदीयाः पितरः प्रापुर्याञ्चायै पितुरन्तिकम् यद्यप्येते धनाध्यक्षाः कीर्तिमन्तच भावुकाः । परं तेषां मनोत्राञ्छा पित्रा में विफलीकृता यतस्तेषां महेभ्यानां नैतिकी धार्मिको स्थितिः । न व्यलोक्यत तावेन विचारचञ्चु चेतसा ततो विनाशिताऽऽज्ञानां तेषां नानाविधा गिरः । निशम्य प्राग्भवीया मे स्वरूपगुणवादिनी: स्मृतिर्विस्फुरिता सद्यो नेत्राभ्यामसन्ततिः । निःसृत्य निर्भराऽऽकार्षीत् मलिनं मुखपङ्कजम् पूर्व कर्मविपाकेन स्मृतिसिन्धौ यथा यथा । न्यमज्वं भक्तपानादि तथा संत्यक्तवत्यहम् केवलं बन्धुवर्गस्य तुष्टये पीडिताऽप्यहम् । किञ्चिद्भोज्यादिकं कर्तुमैच्छं च वस्त्रधारणम् For Private And Personal Use Only ॥ ५३३ ॥ ॥ ५३४ ॥ ।। ५३५ ।। ॥ ५३६ ॥ ॥ ५३७ ॥ ।। ५३८ ।। ॥ ५३९ ॥ Acharya Shri Kassagarsuri Gyanmandir ॥ २० ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy