SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ॥४३१ ॥ ॥ ४३२॥ 388883%BE ॥४३४॥ BARAMMEXXXXXXXXXXXXXXXXXXX सुमोघे मक्षिकेवाऽहं चितामा ज्वलिते भृशम् । निमनाऽतिमृदुस्वान्ता निजदुःखान्तकारिणि वहिना तेन मत्स्वामिमङ्गिनी च विनिर्मिता । परोपकारसंसक्ता भवन्ति हि महाशयाः यद्यप्यग्निशिखा चित्रा दहन्ती मां समन्ततः । अभ्रमत्तदपि क्षोभो नाऽभून्मे पतिचिन्तया सारसिके ! सतीभूत्वा पतिवानुसारिणी। विषमं जीवितं मत्वा देहमत्याक्षमञ्जसा ।। (तस्या मनोरथसिद्धिः साधना च-) तरङ्गवत्यथोवाच निजवृत्तान्तमद्भुतम् । कामनासाधनासिद्धिनिदानं प्राग्भवोद्भवम् सख्यग्रेऽस्मन्मृतेर्वाता कुर्वन्ती मूञ्छिताऽभवम् । शोकेन महता तप्ता स्मरन्ती पूर्ववेदनाम् लब्धसंज्ञा पुनश्चाहं जाता गद्गदकण्ठतः । तदा तामब्र धैर्यविहीना मत्कथानकम् गङ्गातटे सती जाता दैवयोगात्ततः परम् । कौशाम्ब्यामृषभश्रेष्टिगृहे जन्म ममाभवत् धनवान बुद्धिमानासीदिम्पः स महतां मतः । देवधर्मगुरुश्रद्वाधारको व्यवहारवित् बालचंद्रकलेवाहं प्रत्यहं वृद्धिगामिनी । मातापित्रोच्दं दत्वा चेतांसि समतोषषम् अन्यदा रममाणाऽहं संगता तन्नदीतटे । कल्लोलान् वीक्ष्य वृतान्तमस्मार्ष पूर्वजन्मनः तथैव रुचिरानद्य तडागतटचारिणः । स्थानान् वीक्ष्य मे जाता पुनः स्नेहस्मृतिहदि अहो ! सत्स्नेहिनां प्रेमबन्धनं प्रबलं महत् । प्रेमपाशो दुरन्तोऽहि योगिरामपि जायते ॥ ४३६॥ ॥ ४३७॥ ।।४३८॥ ॥ ४३९॥ ॥ ४४०॥ ॥ ४४१॥ 1॥ ४४२॥ ॥४४३॥ %E3333333333338588832 For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy