SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री तरंगवती कथा ॥ १६ ॥ www.khatirth.org इतस्ततः काष्ठदण्डान् संनिधाप्य स दुष्टधीः । प्राज्वालयत्प्रियस्त्राभिशरीरावयवान् समान् दावानलातिशायी सचिता निर्भयदायकः । संजातः शोकविद्यमानायाममत्रम् विचारश्रेणिकाssकृष्टा विषादायत्तमानसा । अभाषिषमहं प्राणवल्लभं मृत्युना हतम् स्वामिन्नद्यावधि प्राणप्रिय मित्र समेजले । न्यवसस्त्वं कथं शत्रुभूतम सहिष्यसि दसे बनायेन दुःसहः सोऽन्यजन्तुभिः | सहिष्यसे कथंनाथ ! चितावह्निमनल्पकम् प्रमोदशोकजनकं देवं नाद्यापि तृप्तिमाक् । आवयोर्तेन सम्बन्ध विधायैव विनाशितः रे ! रे ! मद्धृदयं नूनं विद्यते लोहनिर्मितम् । अन्यथैवं भवदुःखं कथं पश्यति वल्ल ! बियोगजन्यदुःखेन पीडिता दृरवासतः । स्वत्पार्श्वे शयनं कुर्या चितायां तद्वरं प्रिय ! इत्थं विषादवेगेन सुलभस्य रमाजने । शूरस्वस्य प्रभावेण पातित्रत्यपरमत्रम् पत्यौ दिवंगते या स्त्री भर्तारमनुगच्छति । सा लोकेऽस्मिन् यशो लब्धा परत्र सुखनाप्नु शत् इति संचिन्त्य चित्तेन पतिवर्त्मानुगामिनी । अभयं भूरिदुःखाई दुःसहं किमु दुःखिनान् आत्मानमनुगच्छद्यच्छरीरं स्वामिनः प्रियम् । वीक्ष्य तत्प्राविश चैत्यं हव्यवाहं कृतत्वरमू तरक्षणे सुखमनायाः सुप्तायाः स्वामिनोऽन्तिके । तप्ताङ्गारमयोऽप्यग्निर्हिमवत्सम्प्रजायत यतो मत्स्वामिनः पार्श्व समवाप्यातिनिर्भयम् । संस्थितायाः कृतोऽशान्तिजयते मम दुःखदा For Private And Personal Use Only ॥ ४१७ ॥ ।। ४१८ ॥ ॥ ४१९ ॥ ॥ ४२० ॥ ।। ४२१ ।। ॥ ४२२ ॥ ॥ ४३३ ॥ ।। ४२४ ॥ ।। ४२५ ।। ॥ ४२६ ॥ ॥ ४२७ ॥ ॥ ४२८ ॥ ।। ४२९ ।। ॥ ४३० ॥ Acharya Shri Kasagarsun Gyanmandir ॥ १६ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy