________________
Shri Mahavir Jain Aradhana Kendra
श्रीवरंगवती
कथा
॥ ७ ॥
888882
www.kobatirth.org
इत्युदीर्य तथा पुष्प- स्थालः सप्तच्छदै भृतः । अनावृतः प्रमोदेन, मचातस्य करेऽर्पितः प्रासीसर चतुर्दिक्षु तस्मादाल्हादवर्द्धनः । हस्तिमदसमो गन्ध-स्तेषामासीन्महोत्कटः मत्पिता तं सुमस्थालं, प्रभुपूजनकामुकः । मूर्ध्ना स्पृष्ट्रा कियत्पुष्पा - व्यादाय मुक्तवान् पृथक् ततः किपन्ति मह्यञ्च भ्रातुभ्यः कतिचित्तथा । दत्तानि भ्रातृपत्नीभ्यो मम मात्रे कियन्त्यपि सर्वाण्येतानि शुक्लानि, गजदन्तनिभानि च। तथाऽपि मत्पितुर्दृष्टि- रेकस्मिन्कुसुमे ऽपतत् तत्पुष्पं विकसद्धव्यं, सुवासं विपुलं पिता । पीतवर्ण क्षणं किञ्चिदेकदृष्टया व्यलोकयत् द्विचारामिवृत्तः स दत्त्वा मां च तत्सुमम् । हसित्वा मां समुद्दिश्य, जगो मधुरया गिरा प्रेस्व वर्णमस्य एवं सुगन्धस्य परीक्षणे । कुसुमोत्पादने चैव दृश्यसे निपुणा सुते ! तस्माश्वमेतद् वृत्तान्तं स्फुटं जानासि कोविदे !। सितेष्वेषु कृतः पुष्प-मेकं पीतं समेष्वभ्रव कलादक्षेण केनापि, विस्मापनसमीहया । पुष्पोत्पत्ति कलादाक्ष्यं वै तदर्शयितुं कृतम् दाहकैरितरद्रव्यैः, संयुक्तैः फलपुष्पयोः । यथेष्टवर्णस्योत्पत्ति-चित्रकर्मा विधीयते यस्ता पदार्थेषु, प्रफुल्लीकृत्य पादपान् । न्यूनाधिकविधानाय, शक्तिरस्त्यद्भुता किल वर्षासु दृश्यतेऽस्माभिर्भिन्नवर्णाकृतीनि यत् । फलपुष्पाणि लोकेऽस्मिन् परीक्ष्यन्ते धरारुहैः निशम्य तत्पितुर्वाक्यं विलोक्य तत्सुमं पुरा । अबोचं निर्णयं कृत्वा, विनीता पितरं वचः
For Private And Personal Use Only
॥ १६७ ॥
॥ १६८ ॥
॥ १६९ ॥
॥ १७० ॥
॥
१७१ ॥
॥ १७२ ॥
॥ १७३ ॥
॥। १७४ ॥
॥ १७५ ॥
॥ १७६ ॥
॥ १७७ ॥
॥ १७८ ॥
॥ १७९ ॥
11 860 11
88888
Acharya Shri Kassagarsuri Gyanmandir
॥ ७ ॥