SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री तरंगवती कथा 11 8 11 蛋蛋蛋蛋粥粥 www.kobatirth.org एतद्विज्ञातुमिच्छामि ब्रह्मचर्यं विभूषिते ! तद्वृत्तान्तं निशम्याशु, मम तृप्तिर्भविष्यति रम्पनार्या नद्याथ, साधोः साध्यस्तथैव च । मूलं वाऽपि न पृष्टव्य-मिति तच्चविदो विदुः तेषामेवं कृते लोके, तुच्छत्रं जायते काचित् । असन्तुष्टिश्वापमानं, तस्मात्तचैव चर्चयेत् वेद्यहं च मुधा प्रश्नैः खेदनीया न धर्मिणः । मन्मनस्तव सौन्दर्य, प्रश्न प्रेरयते भृशम् साध्वी प्रोवाच ते प्रश्न - स्पोतरो मेऽस्ति दुःशकः । निष्फलानां यतो वार्त्ता, विषयाणां न कुर्महे गृहवासेयदानन्दोऽनुभूतः स्मर्थते न सः । तथापि भवदुःखेन, दुःखिता कर्मणः फलम् भुखाना मामकं वृत्तं लोकनिन्दां स्मरन्त्यहम् । किञ्चिद्वदामि ते श्रद्धा, धर्मकर्मयति स्फुटा इत्थं साधीगिरा तुटा, श्रेष्ठिनी निजचेटिका । प्रेरयामास तच्छ्रोतुं वृत्तान्तं ध्यानपूर्वकम् साध्यथो निजवृत्तान्तं पूर्वजन्मसमुद्भवम् । कथयामास कारुण्या लोकोपकृतिहेतवे आर्यकृत्स्वसद्भाग्य- गर्वहीना व्रतिन्यसौ । वाग्देवीव समारंभे, धर्मदृष्टिः कथानकम् वृत्तान्तं यदहं वेद्मि यच्च मे स्मृतिगोचरम् । मदीयजीवनस्येदं सारं संक्षेपतो वे साध्व्याः पूर्वभवकथाप्रारम्भः । मध्यदेशस्थितो वत्माभिवो देशोऽस्ति सुन्दरः । अमूल्यैव पदार्थोंचे, संभृतः सुखदायकैः यस्मिनेकधर्मात्म-पुङ्गवा सम्पदान्विताः । निवसन्ति सदाशंसा-धर्मार्थकामपालका: For Private And Personal Use Only ।। ८६ ।। 11 60 11 || 66 || ।। ८९ ।। ॥ ९० ॥ ।। ९१ ॥ ।। ९२ ।। ॥ ९३ ॥ ॥ ९४ ॥ ।। ९५ ।। ॥ ९६ ॥ ।। ९७ ।। ॥ ९८ ॥ Acharya Shri Kassagarsuri Gyanmandir 3585881 ॥ ४ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy