SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तत्रत्य जनपूजाभिः, सन्तुष्टाः सर्वदेवताः । सर्वदा सम्पदा वृष्टि, कुर्वन्ति शुभदायिनीम् ॥ २२॥ तत्पुण्यभूमिजातेन, पादलिप्तेन परिणा* । रचितां सुन्दरां वार्ता, शृणुध्वं सावधानतः ॥ २३ ॥ अस्यां श्रुतायां लोकेऽस्मिन, शुद्धभावेन मानवाः । जन्ममृत्युजरादुःखै-र्मुच्यन्ते नात्र संशयः ॥२४॥ कथाप्रारम्भः समृद्धिशालिभिलोंकः, सम्भृतैर्विविधैः पुरैः । ग्रामैरनेकैः संजुष्टो-देशोऽस्ति मुगधाभिषः विजितदेववृक्षाऽऽलि- द्रुमैः पुष्पविराजितैः । गृहोद्यानैः सदारम्यै,-विहगारावसंकुलैः ॥ २६॥ यो देवलोकसम्पत्ति, विभाति वर्जयन्निव | अभंलिहा जिनेन्द्राणां, प्रासादाः सन्ति यत्र वै ॥२७॥ स्थाने स्थाने स्तुपाः प्रौढा-राजन्ते यत्र शोभिताः । नीतिमन्तः सदाचारा-जनाश्व जनवल्लभाः ॥२८॥ कृत्याऽकृत्यविवेकज्ञा-जिनमक्तिपरायणाः। निरीतयो महेभ्याश्च, मोदन्ते यत्र भूरिशः ॥२९॥ तत्राऽस्ति रम्यं प्रवरं पृथिव्यां, मनोहरारामरमामनोत्रम् । दीव्यश्रिया तर्जितदेवधाम, महर्दिकं राजगृह पुरं वरम्॥ ३०॥ *निर्वाणलिकामुख्या-ग्रन्था येन प्ररूपिनाः । बहवः शोधिताव, जैनतत्त्वाऽनुसारिणः आकाशगामिनीविद्या, तस्य साध्या बभूव व । विक्रमादित्यभूपं य-स्ती सिद्धाचनाभिधे ॥ २॥ प्रबोध्य सङ्घसहिता, यात्रा कर्तुमुपादिशत् । तस्य सिद्धगिरेस्तल-हट्टिकायामवासयत् पादलिप्तपुरं सूरेः, पवित्रनामोर्तये । पालीताणेति नाम्नेदं, साम्प्रतं श्रूयते जने For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy