SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan भीतरंगवती कथा ॥७ ॥ दीक्षा समर्पितवन्तः, महत्प्रतिष्ठा-गुरुमूर्तिप्रतिष्ठो-द्यापनो-पधानवहनादिधामिकक्रियाः संसाधयन्तः शान्त्यादियतिधर्मसम्पालयन्तः पश्चाशीत्युत्तरैकोनविंशतिशततमे विक्रमसंवत्सरे (१९८५) आघिनशुक्लत्तीयायामुत्तरगुर्जरवर्तिविद्यापुरेग्रामे समाधिपूर्वक स्वर्गलोकं जग्मुः ॥ आचार्यभीमबुद्धिसागरसूरीश्वरचरणानां समाधिमन्दिरस्य पुरतः ( सम्मुखे ) तेषामग्निसंस्कारममौ स्तूपोऽधुनाऽपि दृग्गोचरीभवन महात्मनां तेषां स्मरणं कारयत्येवेति शम् । उपाध्याय-हेमेन्द्रसागरः -toप्रस्तावना। EXXXXXXXXXXXXXXXXX XESI "स्वदोषशान्त्या विहितात्मशान्तिः शान्लेविधाता धरणं जनानाम् । भूयाद् भवक्लेशमयोपशान्त्यै शान्तिर्जिनो मे भग- | वान् शरण्यः ॥ १॥" प्रकटयति विवेकज्योतिरात्मप्रदेशे, तदनु मनसि हेयाध्यदृष्टिं तनोति । निविडनिबिडकर्म-प्रन्यिभेदं करोति, दवयति कुविल्यान तच्छुतज्ञानमीडे ॥ २ ॥ सुवर्णपात्रं प्रमवेत्सुवर्णात-यथाज्यसञ्चाऽयसमाजनं भवेत् । तथैव सद्ग्रन्थविलोकनाज्जनः, श्रेष्ठत्वमाप्नोति महीतले ध्रुवम् ॥ ३ ॥ सुविदितमितिसम्यक्शेमुषी माग् जनानी जनिमृतिगइनानादुःखपूर्णे भवाऽब्धौ । असकृदपि वियोनौ प्राणिनो वै ब्रमन्तः, शिवसुखमधिगन्तुं सन्ति ते दृश्यमानाः ॥ ४॥ निरतिशयसुखं तत्कर्मणां मूलनाशात | नयति च परमात्माऽध्यक्षतो जोववर्गः। शिवपदमविरोढुं कारणत्वेन शाने खलु चतुरनुयोगास्तीर्थकृद्भिः प्रदिष्टाः ॥ ५॥ चरण ॥७॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy