SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XE8 www.kobatirth.org रहो निशायामुभावव्रताद् ध्रुवं च्यावयते तदस्याम् । सम्यग् विचारं परमेष्ठि मंत्रं स्वाध्यायमेकाग्रमनाः प्रकुर्यात् ॥ १५४ ॥ ज्ञानवैराग्ययो व कुर्वन्त्या श्रद्धया तदा। विज्ञाता न गताः रात्रिर्मयाऽऽनन्दितचितया विरतिरससमोतप्रोतपूज्या वचोभिः, श्रवणरसवशाऽहं श्रोत्रमात्रेन्द्रियासम् । स्मृतिरियमधुनापि ह्लादयत्येव चित्तं, निजनिजपरविज्ञाः केवलानन्दमग्नाः ।। १५५ ।। ॥ १५६ ॥ ।। १५७ ।। ॥ १५८ ॥ पटुगतिहरणीयं दीर्घदृष्टिः सशंका, वसति विपिनदेशे सत्वरोत्फाल चाला | मधुरवरवीणा तारझंकारचित्ता, श्रवणरसमुपेता कां दिशां नैव विन्ते ? द्वितीयदिवसे साधुः शिष्यवृन्दसमन्वितः । स्थानं किमध्यनिश्वित्य विजहार महीतले संगस्त्वनः कथितोऽस्ति शास्त्रे स धर्मणां किन्तु सुखाय संगः। वर्षामृते नैत्र वसन्ति सन्तो विहार एषां परमः प्रियोऽस्ति ॥ प्रवर्तिन्या तथा दत्ता मां शिक्षाऽनुकम्पया । द्विधा अपि प्रमोदेन चरणकरणादिका आसेवनग्रहणमेदविभिन्नरूपा, लोकोत्तरा गुणवती द्विविधाऽस्ति शिक्षा | शास्त्रान्तरालगत शुद्ध रहस्यविद्भिः संमण्यते मुनिवरैः करुणाऽनुरूपैः दृढा तपोविधानेऽहं वैराग्यामृववासना । जाता निर्वाणमार्गेक-प्रियोत्साहप्रपूरिता ॥ १६० ।। चारित्रे वर्तमानैवं विहरन्ती प्रतिस्थलम् । साध्वीभिः शुद्धशीलाभिः समायावाऽत्र साम्प्रतम् For Private And Personal Use Only ॥। १६१ ॥ ॥ १६२ ॥ ।। १६३ ॥ Acharya Shri Kalasagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy