SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Acharya:sha.kaithssagarsunGvanmandir SEXXXXXXXXXXXXXXXXXU संच्छिद्य कामजालानि स्नेहपाशं विध्य च । मानक्रोधी समुत्सार्य धर्म धन्यः प्रपद्यते ॥१.९॥ अनादिकालोद्भवासनाभिः हातुं न कश्चिद् यतते सुखानि । जित्वाऽऽन्तरान् यः कुरुते स्वधर्म, स एव धन्यः सुधियां वरेण्यः ।। " वयं त्वद्यापि लोभेन भोगेषानन्दमानिनः । मोहं समाश्रिताः शक्ता नोऽभवन्मार्गमाश्रितुम्" ॥१११ ॥ श्रेष्ठिनैवं तदा साधु-व्रतस्योपर्यनेकधा । विवेचनं कृतं भूरि तत्वार्थपारदृश्वना ॥ ११२॥ पक्षद्वयस्व नार्यस्तु रुदन्ति स्म शुचा भृशम् । व्यलपन रुद्वकण्ठाश्चाऽस्मत्स्नेहसनियंत्रिता: ॥ ११३॥ मेघेनेव च सिक्ताऽभूदुद्यानभूमिकाऽखिला । तासामथुनिपातेन स्नेहबन्धनमीदृशम् ॥ ११४॥ स्नेहेन लोकः स्वहितं न वेत्ति निरन्तरं मजति मोहपङ्के आश्चर्यमेकं च महत्वदन करोति नैवोद्धरणाय यत्नम् ॥ ११५ ॥ ततोऽस्मत्पितरो नार्यश्चान्ये सम्बन्धिनोऽपि च । मित्राणि दासवर्गश्च रुदन्तो नगरं ययुः ।। ११६॥ गच्छन्तोऽपि मुखं पश्चाद्वालयित्वा मुहुर्मुहुः । व्यलोकयन् समाकृष्यमाणाः नः प्रेमरश्मिभिः ॥ ११७॥ हृदयमिदमपूर्व जायते रागरक्त, तदितरपरिबोधे शून्यतामादधाति । मुनिमपि बलदेवं वीक्षमाणाऽन्धरागा निजनवशिशुकण्ठे काऽपि रज्जु पबन्ध ॥११८॥ संसारत्यागतोऽस्माकं चकिता श्रद्धया युताः । एते सबै जना भव्या प्रयान्ति स्म यथागतम् ॥ ११९॥ अथैका व्रतिनी तत्र श्रमणश्रीसमाश्रिता । गणिनी सद्गुणाढ्या च प्रभावप्लावनक्षमा ॥१२० ॥ KAKKKEEKEXXXXXX For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy