SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain AradhanaKendra Acharyasha.KailassagarsunGvanmandir बीवरंगवती कथा ॥९८॥ क्षणसुखभवाम्भोधेर्जन्ममृत्युतरङ्गतः । नानायोनिजलावत्कर्माष्टमलिनादपि ॥९९॥ अभीष्टविरहाऽनिष्टसंगमकरणबजात् । सुदूरं तिष्ठतं मोहं सन्त्यज्य मुनिचर्यया तपसि यद्यपि कष्टमहोऽधिकं भवति किन्तु तदुत्तमसाधनम् । सुरवशीकरणं विविधेष्टदं सपदि केवलबोधविधायि च ॥११॥ उपकृतिकुशलानां या सदैव प्रधाना जगति जनिमतां तत्तद्धिते सावधाना । प्रणयविनयमूलं सर्वथा संदधाना, बहुगुणमुनिचर्या कस्प लोके प्रिया न ? ॥ १०२॥ ' इदृशैः श्रेष्टिनो वाक्यैर्दीक्षासम्मतिदायकैः । उत्साह धारयामास द्विगुणं नौ मनस्तदा' प्रभवति यदकस्मादन्तरायः कदाचित, हृदयमति दुनोति प्रायसस्तद्धताशम् । कथमपि शुभदैवाल्लभ्यते सम्मतिश्चेत्, द्विगुणितवर शुद्धोत्साह आयाति चित्ते ॥ १०४॥ “ मत्पिताऽधाऽवदडन्यो युवा यत् दुष्करं व्रतम् " | गृहीत्वा निवृत्तेमार्गे प्रयातौ प्रीतिपूर्वकम् ॥१०५॥ बहुगतभवपुण्यस्योदयाद्भाग्यमाजां, मवति मनसि कश्चित् पूर्णवैराग्यभावः । सुखपरिकरसंमेऽपि प्रधूप प्रमोह, दृढतरविरलाः केप्येव गृह्णन्ति दीक्षाम् क्लेशाऽऽगारं गृहस्थानां विहाय जीवनं गुदा, क्षणाजातौ विरक्तौ च प्रेमबन्धपरामुखौ।। ।। १०७॥ सुखदुःखसमानत्वं बोधयन्ति विवेकता, । युवाम्यां धर्मतयानि मोहमानि वृतानि बै ॥ १०८॥ BEEXXXXXXXXREEKAEKKAKEXXXX For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy