SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ ९७ ॥ 28808/ www.kobatirth.org ॥ ८० ॥ तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे! मनुष्या? वदत यदि सुखं स्वल्पमप्यस्ति किंचित्" ॥ ७९ ॥ मृत्योर्वारयितुं कोsपि शक्नोत्याज्ञां न मानवः । तस्माद्यावत्स नायाति तावद् ग्राह्यं व्रतोत्तमम् स्वकर्मपाकेन परिस्थितिवेत् विवर्तते साधनसंश्रितानाम् । न जातु मुक्तेरभिलाषयाऽस्यां त्यजन्ति हृत्स्वीकृतसाधनं ते ॥ आत्माऽस्ति नित्यः कुरुते प्रयासं पवेत्कदाचिद्विमतं शरीरम् । अन्यत्र जन्मन्यपि तत्त्रपत्स्येत् स्थान्मूर्खात ङ्गीकृतमोचनेन " | एवमादि वचवृन्दैः पितरौ बान्धवास्तथा । पश्चाद्वालयितुं श्रेष्ठिसूनुः स समबोधयत् बालमित्राणि येऽप्यासन् स्नेहपाशवशं गताः । तेऽपि विज्ञापितास्तेन गमनाय स्वसद्मनि पुत्रे चातिममत्वेन श्रेष्ठ नारुचद्गमः । व्रतवैमुख्यवार्ता च तदुक्ता नौ च नारुचत् यतः साधुत्रतेच्छा नौ पालने सुदृढाऽभवत् । तेन पार्श्वस्थिता लोकाः कथयामासुरीदृशम् निजेच्छासदृशं चैतौ साधयेतां निजात्मनः । कश्याणं जन्ममृत्युभ्यां पीड्यते वस्तुतो यतः " संसारविमुखं यश्च तपश्चरणसम्मुखम् । निवारयेत्सम् नो मित्रं शत्रुरेवाऽभिधीयते प्रकृतिरिहनिवस्तुं प्रेरयेत्येव नित्यं कृतमिह तु हितं किं यत्तचैव प्रयोक्त्रा । भवजलनिधिकूलाःखमूलादपेतुं कथयति सहमित्रं शत्रवः सन्ति चान्ये " इति लोकोपदेशेन स्वीकृताऽस्मद् गिराबलात्। श्रेष्ठिनाऽनिच्छताप्याऽऽज्ञा दत्ता चारित्रकर्मणि For Private And Personal Use Only ॥ ८३ ॥ ॥ ८४ ॥ ॥ ८५ ॥ ॥ ८६ ॥ ॥ ८७ ॥ 1162 11 ॥ ८९ ॥ 1180 11 Acharya Shri Kasagarsun Gyanmandir ॥ ९७ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy