SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achh aun Gym 本来案率来来来来来来来然来来来来来来来来来来来来 निर्वाणं न विना तेन प्राप्यते केनचित्खलु । निश्वित्यैवं सदा शीघ्रं सुधीर्मृत्युसमाक्रमात ॥ ६९॥ प्रागेव विजिताक्षः सन् ज्ञातसारो विवेकतः । कर्तव्यं साधयेत्कार्य निर्वाणाऽध्यप्रदीपकम् ॥ ७० ॥ विवेकनेत्रयुक्तेन मोक्षमार्ग यियासुना । सुखाय सर्वथा हेयो दुष्टसंगोऽतिदुःखदः ॥७१॥ यदि भवति विवेको मुक्तिमार्गोपकर्ता, किमिह गमनभङ्गं. दुष्टसंङ्गो विधाता ॥७२॥ इति मनसि न धार्य दुष्टसंगे विवेको-विलपमयति तस्माद्दष्टसंगो हि हेयः ॥७३॥ " कियद्वर्षाणि तिष्ठ वं" जीवितानन्दवाञ्छया ।। इति ते वचनं ' मोहग्रस्त मे माति केवलम् ॥७४ ॥ "स्वार्थों यः परमार्थ इत्यभिषया शास्त्रषु संपते, तत्सम्पक परिबोधनाय समयं दत्ते न यो दुस्त्यजः। संसारममूलमस्ति विश्या-पत्राणि दुःखं फलं, तन्मोहान्धकृति-र्यया न यतते धर्माप कश्चित्सुमान " ॥७५ ॥ " मिथ्यात्वाऽसंयतानां निरनुभववतां स्वेतरे स्वत्वबुद्धिः, सौख्यभ्रान्तिस्वभावो भवति जगति यः सैव मोहः सदुक्तः । लोकोद्भुते सुखे यत्सुखमिति मनुतेऽन्तश्च मिथ्यात्वमस्ति, यन्मे मे समेतद्वदति स महिमा मोइराजस्य मन्ये " ॥ ७६ ॥ यतः संसारवासोऽयमनित्यः प्राणिनां खलु । जीवनं संकिपञ्चेति निर्णतुं नैव शक्यते ॥७ ॥ संसारखासः किल दुःखमिश्राः सुखं तु तस्मिन् क्वचिदेव किंचित् । नित्यः स चेद् हन्त सुदुःखितानां श्रमापनोदो न कदापि भावी " यतः-" दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालवे चापि दुःखं मजमलिनतनुः स्त्रोपपासानमित्रम् । EXKAKOBXXXXXXXXXXXXXXX For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy