SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ***********************8*1 www.kobatirth.org ॥। २०७८ ॥ कचिद्वापिकाsरामराजी विचित्रा तडागाः कचित्कुत्रचित् सन्ति कूपाः । कचिन्मन्दिराणि कचित सत्रशाला ततः सर्वथा माति वाराणसीयम् सर्वर्तवोऽस्यां तु सदा वसन्ति वनस्पतीनामियमिष्टभूमिः । सदाफलावृक्षविश्वकास्ति सर्वाणि धान्यानि भवन्ति चात्र ॥२०७९ नानाविधा दार्शनिकाः स्वतच्यं विचारयन्ते समभावतश्च । स्याद्वादमेवानुसरन्ति तत्र वसन्ति सम्पत्सुखशालिन || २०८० ॥ स्वर्ग न चेच्छन्ति सदात्ममग्रास्तस्वानि तत्तत्समयेऽनुभूय । नाशासते भावि सुखं सुखित्वात् पूर्वावर्ग सुधिया स्मरन्ति ।। २०८१ सरित्तरङ्गमालास्वत्प्राकारत्वं प्रपेदिरे । यस्यां व्यापारिणो नैके वसन्ति विपुलर्द्धयः प्रभूत मूल्य नेपथ्यैर्भूषितस्तद्वधूजनः । कल्पवृक्ष इवाभाति विडम्बितसुराङ्गनः लक्षैरेव प्रकुर्वन्ति सर्वेऽपि व्यवहारिणः । क्रथं च विक्रयं चापि भृशोत्साहेन यत्पुरे ॥ २०८२ ॥ ।। २०८३ ।। ॥ २०८४ ॥ ।। २०८५ ॥ तेषां हम्र्म्याणि राजन्ति सान्तराणि पृथक् पृथक् । ततस्तदङ्गणेष्वेव न किन्तु परितो गृहम् भित्तीनां मूलपर्यन्तं रविस्रावलि निजाम्। विषनोत्युज्ज्वलां रम्यां दर्शयन् स्त्रीयवैभवम् तंत्रस्य महेभ्यस्य प्रासादे जन्म मेऽभवत् । पितृसंकेतितं मेश्राम रुद्रयशा इवि ।। २०८६ ।। ।। २०८७ ।। एकादशेऽह्नि प्रियपुण्यकाले सगोत्रजानां सविधे प्रमोदात्। नामक्रियां तज्जनको विधते तमाम तत्तुल्यफलं प्रदत्ते ॥ २०८८ ॥ कुलाचारक्रमेणाऽहं लेखनाद्या खिलाः कलाः । भवायासोऽल्पकालेन गुरोः शिक्षितवान् सुदा ।। २०८९ ।। For Private And Personal Use Only $2428888888888RRI Acharya Shri Kassagarsuri Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy