SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achanh sagan Gyaan तच्छरीराच्छरं तीव्रमकाक्षीत साऽतियनितः । चिरं निश्चतनं दृष्टा गताऽसुं निषिकाय सा. भदृश्यः सोऽभवत् तावन्मातङ्गस्तु द्रुतं व्रजन् । मयाऽपि चक्रवाकः स तस्मादुद्धत्य यत्नतः सुखप्रोतले गाङ्गे स्थापितः सकतेऽमले । ततः पावकसंस्कारो विहितो पन्धुपच्छुवा तदेव ज्वलिते यही चक्रवाकवधूपि । पतित्वा स्वामिना सार्द्ध भस्मसादकरोत् वपुः तद्विलोक्य भृशं तप्तोदीर्णचेता विषण्णधीः । पश्चात्तापपरो भूत्वा विलपनित्यचिन्तयम् दम्पस्योः सुखिनो शो मयाज्ञेन कथं कृतः । नियमाः कुलधर्मस्य पालिताः सकला मया नियमश्च तथाप्यद्य विनाशः सहसाजनि । ईदृग्विहारतश्चतत्कुलधर्माद् विभेम्यहम् " कारुण्यपूर्वककुलाऽऽ वरणं स धर्मः, प्रत्येकजातिविहितः कुलधर्म उक्तः । तधर्मशुद्धनियमप्रतिपालको यो गच्छेत् स उत्तमगति नहि तत्र दोषः" कथं कुर्यामहं तादृग् जीवनं पापसंकुलम् । तस्मात् प्राणपरित्यागो वरं पापनिरोधकः एवमात्मविनाशाय देहं त्यक्तुं मया रयात् । तद्वधूवच्च शोकायां चिताग्नौ सहुतं वपुः स्वकुलस्य सदाचारः पालिता विधिना मया । पश्चात्तापोऽप्यमद् भूयान मदाचरितकर्मणा तथा तजन्मनो मेऽभूद्विषादोऽतीववेदनः । पापार्जनादरण्यानीसंचारिजीवमारणात । २०३६॥ ॥२०३७॥ ।। २०३८॥ ॥ २०३९॥ 1॥२०४०॥ ।। २०४१॥ ॥ २०४२॥ 我先来的未来來來大消光光来为大典《南大內或天大夫 ।। २०४३ ॥ ।। २०४४ ॥ ॥ २०४५॥ । २०४६॥ ॥२०४७॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy