SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan RRKRITIERRARRIERRRRRRRR उक्त च-"शास्त्रं सुनिश्चितधिया परिचिन्तनीय-भाराधितोऽपि नृपतिः परिशङ्कनीयः आस्वीकृताऽपि युवतिः परिरक्षणीया:. शाखे नृपेच युवतौ च कुतः स्थिरत्वम् " सत्यमेतद्यथा स्वमं मृगवारि च कल्पितम् । तथैव चश्चला नारी नो विश्वास्या कदाचन पुनर्जगाद मामेवं त्वया सारसिके ! पुरा । कथं नोक्तं इदं येन नाभविष्यदनर्थता तदानीमेव तेनैव परिणाय्य सहांगजाम् । एतत्कष्टदशामाजो नाऽभविष्याम सर्वथा मयोक्तं नगरवेष्ठिन् ! " यावत्तस्या मनोरथः । सफलो न मवेत्तावन्न प्रकाश्यमिदं मया" " इत्थं तज्जीवितव्यस्य शपथं कृतवत्यहम् "" तत्कार्यसाधने चाऽपि व्यापृताऽऽस सखीधिया " " अतएव मया मौनं बलादप्युररीकृतम् । तस्मान्मयि क्षमा कार्या कृपया अष्ठिपुङ्गव !" श्रेष्ठिन्येयं श्रुता वार्ता तदा त्वदुःखदुःखिता । सा त्वद् वियोगतश्चैव विमूढा न्यपतद् भुवि गरुडग्रस्त मार्या हि भुजङ्ग इव वीक्ष्यताम् । श्रेष्ठीशोऽप्यञ्जसा मुक्तकण्ठं लग्नः प्ररोदितम् श्रेष्ठिनी चेतनां प्राप्य हृदयोद्भेदकारकम् । आरेभे रोदनं भूरि येन सर्वेऽरुदस्तदा सखि ! त्वद्गमनाइन्धु-तत्पत्नीतरमानवाः । रुदन्ति स्म भृशं वक्षस्ताडनं चक्रिरे मुहुः भवति सरलबाला प्रायशो गेहरत्न, गतवति किल तस्मिन् जायते शून्यगेहः। हृदुदितखरशोकव्याप्तचक्षुर्मुखास्ते, स्वजनपरिजना यन मुक्तकण्ठं रुदन्ति ॥ १७८६॥ ॥१७८७॥ ॥ १७८८ ॥ ॥ १७८९॥ ॥१७९० ॥ ॥ १७९१ ॥ ॥ १७९२॥ ॥ १७९३॥ ॥ १७९४ ॥ ॥ १७९५॥ ॥१७९६ ॥ 例的約州州南九洲风來洲洲滅制戒的九 For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy