________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
श्रीवरंगवती
कथा
XXXKAKKKKARNXAEXXXX
चतुष्कं रम्यहमेस्य जनाकीर्ण च सुन्दरम् । विशालं स्वामिना साकं प्राविशं हर्षपूरिता
॥ १६५२ ।। मत्पिता हर्षसंफुल्लः स्वकुटुम्बिजनैः सह । प्रागेवाऽऽगत्य तत्स्थाने मचिकायामुपाविशत
॥१६५३ ॥ किश्चित्सकोचमञ्चन्तौ पूज्यानां पादयोः शिरः । अमुचाव पृथूत्साही चिरकालवियोगिनी ॥१६५४॥ अपराधकृतो विधेबलात्सहसा तत्परतोऽनुशेरते । तत एव महानिवाऽल्पकः समयोऽयं धिषणासु जायते ॥ १६५५ ।। नहिं तत्पदवन्दनादृते सदुपायो भुवि कोऽपि वर्तते । सुतरां कृपयैकवत्सला सुसहन्तेऽप्यपराधसन्ततिम् ॥ १६५६ ॥ देवैखि दयावद्भिरेतैः स्नेहार्द्रमानसैः । दृष्टया विलोकितौ भूयश्चाश्लिष्टौ चुम्बितं शिरः
॥ १५५७॥ तेषां नेत्राणि हर्षाश्रु-धारया संकुलानि वै । चिरमस्मान्व्यलोकन्त निर्निमेषतया मुहुः
।। १६५८ ॥ मम श्वश्रूश्च मन्माता हृदयोत्साहतो दृढम् । मा समालिङ्ग्य संजाते साश्रुलोचनवारिजे
॥ १६५९॥ चिरकालवियोगेन स्तनेभ्यो दुग्धससन्ततिः । निःससार दृढस्नेहं दर्शयन्ती द्वयोस्तयोः
॥१६६०॥ मातुः परं प्रेम यथास्त्यपत्ये, तथा न चाऽन्यत्र पितुस्तथा न । स्वमानतः पश्यति पुण्यभाजा, मातेव नान्यः समवायिवर्गः
॥१६६१ ॥ ततोऽहं निजवन्धूना-मष्टानां क्रमतः क्रमान् । भक्तिभावितचित्चेन प्राणम नम्रमस्तका
॥ १६६२ ॥ तदा तेषामपि प्रेम्णा नेत्रेभ्यःस्रवदथुमिः । आणि हृदयान्यासन 'स्नेहिनामृरशी स्थितिः' ॥ १६६३॥ यानस्मा मदीपास्ते स्नेहिनोऽन्ये समागमन् । दीर्घकालवियोगेऽपि शुद्धप्रेम न हीयते
॥ १६६४॥
For Private And Personlige Only