SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan श्रीवरंगवती कथा XXXKAKKKKARNXAEXXXX चतुष्कं रम्यहमेस्य जनाकीर्ण च सुन्दरम् । विशालं स्वामिना साकं प्राविशं हर्षपूरिता ॥ १६५२ ।। मत्पिता हर्षसंफुल्लः स्वकुटुम्बिजनैः सह । प्रागेवाऽऽगत्य तत्स्थाने मचिकायामुपाविशत ॥१६५३ ॥ किश्चित्सकोचमञ्चन्तौ पूज्यानां पादयोः शिरः । अमुचाव पृथूत्साही चिरकालवियोगिनी ॥१६५४॥ अपराधकृतो विधेबलात्सहसा तत्परतोऽनुशेरते । तत एव महानिवाऽल्पकः समयोऽयं धिषणासु जायते ॥ १६५५ ।। नहिं तत्पदवन्दनादृते सदुपायो भुवि कोऽपि वर्तते । सुतरां कृपयैकवत्सला सुसहन्तेऽप्यपराधसन्ततिम् ॥ १६५६ ॥ देवैखि दयावद्भिरेतैः स्नेहार्द्रमानसैः । दृष्टया विलोकितौ भूयश्चाश्लिष्टौ चुम्बितं शिरः ॥ १५५७॥ तेषां नेत्राणि हर्षाश्रु-धारया संकुलानि वै । चिरमस्मान्व्यलोकन्त निर्निमेषतया मुहुः ।। १६५८ ॥ मम श्वश्रूश्च मन्माता हृदयोत्साहतो दृढम् । मा समालिङ्ग्य संजाते साश्रुलोचनवारिजे ॥ १६५९॥ चिरकालवियोगेन स्तनेभ्यो दुग्धससन्ततिः । निःससार दृढस्नेहं दर्शयन्ती द्वयोस्तयोः ॥१६६०॥ मातुः परं प्रेम यथास्त्यपत्ये, तथा न चाऽन्यत्र पितुस्तथा न । स्वमानतः पश्यति पुण्यभाजा, मातेव नान्यः समवायिवर्गः ॥१६६१ ॥ ततोऽहं निजवन्धूना-मष्टानां क्रमतः क्रमान् । भक्तिभावितचित्चेन प्राणम नम्रमस्तका ॥ १६६२ ॥ तदा तेषामपि प्रेम्णा नेत्रेभ्यःस्रवदथुमिः । आणि हृदयान्यासन 'स्नेहिनामृरशी स्थितिः' ॥ १६६३॥ यानस्मा मदीपास्ते स्नेहिनोऽन्ये समागमन् । दीर्घकालवियोगेऽपि शुद्धप्रेम न हीयते ॥ १६६४॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy