SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achahn sagan Gyaan TEEEXXXXXXXXXXXXXXX चिरकालं च तव्याने निमग्ना मक्किभावतः । उत्तरप्रमोदाऽब्धि तरितुं न क्षमाऽभवम् ॥१५९१ ॥ भर्तृपास्थिता मार्गे गृहिण्याः सुखमुत्तमम् । अनुभवन्त्यहं काली-प्राममुल्लध्य मोदवः ॥ १५९२॥ अग्रतोऽगच्छमुत्फुल्ला वाताऽऽलापपरायणा । पश्यन्ती नूतनान्वृक्षान सुरभीकृतभूतलान् ॥ १५९३ ॥ निषाऽऽवासनहायाऽथ शाखाञ्जनपूरीं गताः । सोधैरभ्रंलिहे रम्यै राजितां वयमुत्तमा ॥ १५९४॥ तत्र मत्स्वामिमित्रस्य कैलासशिखरोपमे । प्रासादे संस्थिताः सर्वे वयं तत्पुरभूषणे आकस्मिकेऽतिविषमे व्यसने निमग्नं, बन्धप्रहारकृतलक्षणलक्षिताङ्गम् । रष्ट्वा स्ववेश्मनि समागतमिष्टमित्रं, कैश्चित्सहेति सहसाऽभिजगाम मोदात स्नानभोजनपानादिव्यवस्था विहिता वरा । अस्मत्सार्थजनाःसर्वे भोजितास्तेन भावतः ॥१५९७॥ बलीवदी च पासेन तोषितौ गृहमेधिना । इत्थं सुखेन सा रात्रि-पिताऽस्मामिरुत्सवात नमस्कृतिमथ स्मृत्वा, उत्थाय शयनाच्छनैः । आवश्यकीक्रियां कृत्वा, शौचस्नानादिकं पुन: मनसा जिनपूजां च स्वाध्यायं गुरवे नमः । भुक्ता मित्रमनुज्ञाप्य प्रस्थिता उदिते रवी ॥१५९८॥ विविधालिविहंगानां मण्डलान्यभ्रचारिणाम् । कुर्वतां मधुरध्वानमदृश्यन्त समन्ततः ॥१५९९॥ वार्तालापं प्रकुर्वद्भि-रस्माभी रथमाश्रितः । “ नैव ज्ञातं कियानभ्वाऽतिक्रान्त ॥ इति मोदतः ॥१६.०॥ कुल्माषहस्तिना पूर्व वर्णिता ये तथैव ते । पचनग्राममार्गादिचिह्नरूपमहीरुहाः BBRECTORREEKXEMEREAKERARI For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy