SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ ५९ ॥ www.kobatirth.org ततः सोऽचीकथद्विज्ञ-स्तं धीरं समयोचितम् । “ सुभटस्यैव भवतः करौ हस्तिकराविव बलिष्ठ बहुभिर्घातैर्विभिन्नौ विपुलौ तथा । " मयेति श्रुतमेतद्वै सत्यमस्ति किमुत्तम ! अथ स्वेनगुहामध्येऽनुभूतं दुःखमुत्कटम् । तत्सर्वं कथितं तस्मै मरणोपममन्वहम् " नवनवसुखभाजां विस्मृतप्राक्कृतीनां भवति च सहसा यदुःखजातं त्वसह्यम् | अपसरति तदीयोsसह्यदुःखाच्च मृत्युः, ननु कथमुपमा स्यान्मृत्युना कालिकेन इह जगति समग्रे जन्ममृत्यू च दुःखं, जननसुखितलोका दुःखिपुत्रं हसन्ति । मृतिसमयमुपेताः स्वे जनाः संरुदन्ति, विगतसकलबन्धो मोदते धन्य एकः " ततः स ग्राममुख्यस्य शुद्धाचारवतो गृहे । विप्रस्य कस्यचिन्नीन्ये ततो विश्रामहेतवे विप्रः स चोत्तम नौ हि विज्ञायाऽऽदरमातनोत् । विप्रवचत् कुटुम्बेस्म-त्सत्कृतिः समभूद्वरा यथेच्छं स्वच्छपानीयं पीतं द्वाभ्यां सुशीतलम् । हस्तादि क्षालनार्थं च लब्धं स्वच्छं तथोदकम् ततोऽञ्जसा वरं भोज्यं भुक्तं तृप्तिविधायकम् । ईदृग्पुण्यप्रसादेन स्तुवन्तौ तं मुहुर्मुहुः मुखं हस्तौ च शुद्धेन प्रक्षाल्य वारिणा ततः । अस्मत्पादवणे सर्पिरुष्णं मुक्तं च शान्त्वये अथ तस्य कुटुंबस्य गृहीत्वाऽऽज्ञां विनिर्गतौ । आवां तत्स्थानतः स्वीयधामप्राप्तिसमहमा For Private And Personal Use Only ।। १५३० ।। ।। १५३१ ॥ ॥ १५३२ ॥ ॥। १५३३ ॥ ।। १५३४ ।। ।। १५३५ ।। ।। १५३६ ।। ॥ १५३७ ॥ ।। १५३८ ॥ ॥। १५३९ ॥ ।। १५४० ।। Acharya Shri Kassagarsuri Gyanmander BRACES ॥ ५९ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy