SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kasagarten Gyaan श्रीवरंगवती कथा |पू२॥ BEEEEEXXXRO चक्रवाकभवे पाहदवीरविहारिणो । प्रभूतानन्दमग्नौ चाऽ-भवाव दम्पती पुरा ॥१३६२॥ विकसत्पनकासारे कुञ्जः स्नातुमागतः । व्याधेन क्षिप्तवाणा तं हन्तुं मेऽनाशयत्पतिम् ॥१३६३ ॥ ततोऽतिदुःखिताऽइन्तु तं विना स्थातुमक्षमा । मृता च वत्सपुर्यां द्वौ ततो जातो नृजन्मनि ॥१३६४॥ ततश्चित्रसहायेन प्रत्यभिज्ञानमावयोः । विवाह: प्रार्थितः किन्तु पित्रा नाङ्गी कुतं मम ॥१३६५॥ ततो मया सारसिका प्रेषिता तस्य सविधौ । पलाप नावमारुह्य गंगातीरे च पन्धनम् ॥ १३६६॥ इतिवृत्तान्तमाख्यातं मया सर्व यथास्थितम् । एकाग्रमनसाऽऽश्चर्य-पूर्वकं प्रीतिमान्परम् ॥ १३६७॥ तत्सर्वे श्रुतवान् तत्र काष्ठस्थः स च रक्षकः । श्रुत्वैतत्स निषादोऽपि बभूव कृपयान्वितः ॥१३६८॥ मम नाथस्य बन्धांश्च शिथिलान्कर्तुमभ्यगात् । कारागृहस्थनार्यस्तु तर्जितास्तेन निर्दयम् ॥१३६९।। मेघनादेन संभीता हरिण्य इत्र दुःखिता। परस्परं वियुज्यता अनश्यस्वस्तलोचनाः गतासु तासु सर्वासु जगाद मत्पति शनैः। इदानीं ते मयं नास्ति चिन्तया वर्जितो भव ! ॥१३७१ ॥ मृत्युतो मोचयिष्यामि युवां कष्टं श्रयन्नपि । उपायं कमपि प्रायश्चिन्तयिष्ये भवत्कृते ॥ १३७२ ॥ निजानुभूतौ यदि दुःखमस्ति भविष्यति द्राक् तदलं परेषाम् । न तत्प्रकर्तव्यमिह स्वदेतो-र्दुष्कार्यमेतन्मनसो मतं न" ॥१३७३॥ एतद् वचनमाकण्ये दयापूर्ण विनिर्गता । निधनोत्पन्नभीतिस्तु सर्वथाऽङ्गविशोषिणी ॥१३७४॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy