SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Acharya:shaKailassagarsunGyanmandir भीतरंगवती कथा ॥१३४१॥ ॥१३४२॥ ॥१३४३ ॥ EXXXXXXXXXXXXXXXXXXXXXXXXXX निजप्रयत्नः फलवान न यत्र बलीयसाऽऽक्रान्तयुताऽस्ति यच्च । न तत्र शोकः सुधीया विधेयः शोकः स्वमार्गस्य हि रोधकर्ता अस्मात्कारागृहान्मोक्षो दुर्लभोऽस्त्यावयोः किल । पाणिभिश्चाविरोधेन स्वीकार्याऽऽजा यमस्य हि " यमराजसमाक्रान्तोऽनुपायो मानवः " मृतः । निशि ताराग्रहैः साकं भ्रमंश्चन्द्रोऽपि पीच्यते गगनमिदमनन्तं साऽबकाशं विवाधं, ग्रहगणवरतारामालिकाभिर्विमिश्रम् । अयमपि हिमरश्मिः शान्तिदाता जनानां विधिविवशमुपेतः किं न यात्यस्तभावम् ! शनैः शनैः क्षयं प्राप्य विच्छाये मण्डले विधुः । गाढान्धकारतां बिभ्रद्-दौर्भाग्यमवलम्बते सामान्यमानवानां तु निर्भयत्वं कुतो भवेत् । मरणाधीनता लोकेऽवश्यमेवात्र देहिनाम् ।। युग्मम् गुणगणरहितानां स्वार्थनाशोधतानामतिबलमदभाजां नैवभीतिः परमात् । इह सकलजनानामैकमत्येन वच्मि *द्यसुकृतसुखमाजां मृत्युतोभीतिरस्ति देशकालपदार्थानां प्रकारस्याऽनुसारतः । कुतकर्मफलं देही लभते नात्र संशयः देहिनां सुखदुःखानि निजकर्मविपाकतः । जायन्ते नितरां लोके नियमोऽयं सदातनः *" न सुकृत-असुभिः प्राणैः कृतो वा" ॥ १३४४॥ ॥१३४५॥ ॥१३४६ ॥ BIXXESXXXXXXXXXXXXXXXXXXX ॥१३४७॥ ॥१३४८ ॥ ॥५१॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy