SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Acharya Shri K a gursun Gyarmande इह जगति तदर्थ शान्तिदा नाम मुच्छा, जनयति सुखमेषां स्वप्नसंदर्शनेन ॥१३२९ ।। सुखदं जागरे पश्चादरोदं भृशपीडिता । " स्वप्ने खदर्शन मेऽभूत्याणेश! सुखदायकम् ॥ १३३०॥ अहमेकाकिनी भीरुः करिष्ये रोदनं सदा । इति वेदनया भूरि मया दुःखमवेद्या केचित्स्तेना महाऽऽनन्दं वेदयन्तः परस्परम् । गायन्ति स वैरिटैगया मधुरं सदा ॥१३३२॥ अनपेक्ष्प गिर हृद्यां जीवितं मरणं तथा । उत्साहशक्तिमापन साधयन्ति समीहितम् यतोऽन्यजन्तुवन्मृत्युरवश्यं जायते नृणाम् । साहसेनेष्टसिद्धौ तु मानुष्यं सफलं भवेत् ॥ १३३४॥ दुखौषपूर्ण जगति प्रवृद्धे, मनोरथ नामकथं लभन्ताम् ! ___ आशानियोक्त्री शुभसाहसश्च सहायक सानपरस्तदानीम् ॥१३३५॥ तस्मादि साहसं कर्तुं शीघ्रं धावत हे जनाः ।। जयेन यः समायुको म्रियतेऽत्र सुखेन सः यतो वीरो गतं सौख्यं यावनामोति तत्पुनः । तावदुत्साहमाधत्ते नवीन मेव सर्वदा। ॥१३३७॥ विनौषविप्लुष्टमनोरथानामुत्साहशक्तिप्रवरा मता मे। दिवाकरः सर्वसहायहीनः सूत्साहतो याति नमोऽप्रपारम् ॥ १३३८ ॥ नूनं वीरजना पीडां धारयन्नपि शौर्यतः । विघ्नान्विलवयेञ्चेत्तु शर्मश्रीमुदितो भवेत् " ॥१३३९॥ ततो जगाद मे सामी "शुचं संत्यज्य वल्लमे ! । श्रुणु मद्वचनं चैकं रोदनं त्यज साम्प्रतम् ॥१३४० ॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy