SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीवरंगवती कथा ॥४७॥ BEEXXKSEEDOSEXEXXEEEXXX तेषामेकोऽवदचोरो विधात्रा या विनिर्मिता । नरनारीमयी सृष्टिस्तनोऽसन्तुष्टचेतसा ॥ १२४१ ॥ तां विनाश्य पुनर्युग्ममेतनिर्मितमस्ति वै । चन्द्राद्रात्रिस्ततश्चन्द्रस्तथेमावधिकप्रमो ॥ १२४२॥ तत्रापश्याव सयौ द्वौ स्वर्गिनारकयोरिव । हर्षग्लानिप्रदो यस्माद्दर्शने विस्मयस्तयोः ॥१२४३॥ आधे यतो महानन्दा जनास्तस्थुन यन्त्रिताः । अन्यस्मिंश्च निरानन्दाः कारायां यन्त्रिताः स्थिताः ॥१२४४ ॥ देवतामिथुनं भव्यमिव युग्मं नरस्त्रियोः । आनीतमिति संश्रुत्य दरीमागों महानपि ॥१२४५॥ द्रष्टुकाममहोत्साहैालवृद्धैर्विशेषतः । नारीगणैश्च सङ्कीणों बभूव क्षणमात्रतः युग्मम् ॥१२४६ ॥ निर्विणचेतसावावां नीतावग्रे ततोबलात् । तदा कारास्थिता नार्यो विलापं कर्तुमुद्यताः ॥ १२४७॥ अस्मदीया इवतास्तु विलोक्याऽऽवां दयापराः । निजबालवदस्मासु स्नेहभावमदर्शयन् ॥ १२४८ ॥ ततो गुणप्रिया काचिल्लुण्टाकलीदमब्रवीत् । मत्प्रियं सुन्दराकारं समागच्छ मदन्तिकम् ॥१२४९ ॥ आवयो रक्षकः प्रोक्तस्तया चन्द्रसमाकृतिः । रोहिणीमिव नारी यः समादाय समागतः ॥ १२५० ॥ युवानमत्र तं यूयं स्थापयत क्षणं यतः । तस्करप्रमदानेत्र-व्रजः सफलतां व्रजेत ॥ १२५१॥ बजन्तं तं निरीक्ष्यैता-मोहिताः स्तेनयोषितः । दुःखार्ताः प्ररुदन्ति स वीक्ष्यैव तं मनोहरम् ॥ १२५२ ॥ एतदाचरण तासां विलोक्य दीनतामयम् । अस्ययाऽतिसन्तापात् क्रोधेन मे मनोध्दत ॥१२५३ ।। 3888SAEEEEEEXESKSEEKREEET ॥१७॥ For Private And Persone
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy