SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir ॥ १२२८॥ ॥ १२२९॥ ॥ १२३१ ॥ ॥ १२३२॥ परोऽवादीत्प्रसमास्योद्युतकर्मरतो जनः । माग्यवान्बहुमिवरपि तावल्लमेत नो एतस्मिन् सकले दत्ते कि वदिष्यन्ति योषितः । अस्माकमिति कुर्वन्तो वाचा ते तस्करास्ततः गृहीत्वा नौ तटं माझं विमुच्य विन्ध्यभूभृतः । दक्षिणाऽध्या समुद्दिश्य प्रयाण पुरतो व्यधुः पर्वतस्याऽतिगम्भीर-कोटरेऽतिभयप्रदा । तेषामासीद् गुहा तत्र निन्युरावा नियन्त्रितो केचिद् वहि स्थितास्तत्र वारिपानं ययाचिरे । तस्यां दयाँ यतो मिष्ट बभूव बहुलं जलम् तस्या द्वारं दृढचासीदसिकुन्तादिषिणः । तस्करा गच्छदागच्छ-परवक्ष्मेक्षणां व्यधुः ढकाशकादिवादित्रैगनिहास्यैश्च नर्तनः । तारस्वरेण साऽप्युच्चगर्जति स्म दरी वरा प्रविशद्यां दरीमेतामावाभ्यां धजतोरणैः । ज्ञातमेतन्महाकाल्या मन्दिर विद्यतेऽसतम् तस्या देव्या महापूजानिमित्तोऽभन्महोत्सवः । वन्दितुं तां ततो नीतौ दक्षिणस्यां दिशि स्थिताम् अन्यैव तस्करैस्तत्र प्रभूतमाहृतं धनम् । पतितं वीक्षितं चास्मद् व्यतिरिक्त महायुति उमे च मण्डले लब्धा धनं प्रत्यागते यतः । प्रणामं वक्रतुस्तेन मिथः प्रोत्फुल्लमानसे पप्रच्छुः कुशलोदन्तं परस्पर सुखैषिणः । मोषका मिलिताः सर्वे सर्वथाऽभिमवृत्तयः लतानिषद्धदेहो नौ वपुषौ तदा केचिन्मलिम्लुचाः । आवामेकलक्ष्येण निरक्षन्ताऽतिकौतुकात् BBLEXXXXXXXXXXXXXXXXXXXX ॥ १२३४॥ ॥ १२३५॥ ॥ १२३७॥ ॥ १२३८॥ ॥ १२३९॥ ॥१२४०॥ SEX For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy