________________
तावदस्मन्प्लवो गच्छन् गङ्गाम्प्रापदनुक्रमात् । रगत्तरङ्गमालाभिर्विराजन्तीमनुद्धताम्
॥११७७॥ प्राग्भवे चक्रवाकस्य नद्यामस्यां युगं यथा । तरतिस्म तथेदानीमतरत् स्नेहिनोर्युगम्
॥११७८ ॥ माजल्ललाटशुभ्रांशुः सितज्योत्स्नाम्बराऽऽवृता । तारकालङ्कता रात्रि-युवतियंगमच्छनैः
॥११७९॥ ततः परं शशकोऽपि पृथिवीवारिदर्पणे । क्षीणतेजा इव प्रेम्णा चिम्बते स्म तरनिव चतुर्भिर्यामिकै रात्रेस्तावत्कालनियन्त्रितः । तदानीं खण्डियो बच्चैः विच्छाय स व्यलोक्पत ॥ ११८१ ॥ विभाते विहगानाश्च वृन्दं निद्रा समत्य जत् । तेषां गानस्वरेणैष सरित्सम्बन्धबानिव
॥ ११८२ ॥ अन्धकाररिपुर्भानुर्मानवोद्योगहेतवे । प्रकाशयत्रभोदीप इव प्रापोदयं ततः
युग्मम् ॥११८३॥ गङ्गाया वहमानेषु नौकायां शीतवारिषु । व्रजन्त्यां मत्प्रियोज्वोचन्मां कियत्कालतःपरम् ॥११८४ ॥ चौराणामाक्रमणम् पङ्कजाक्षि ! दिवानाथः पूर्वाद्रिमानुं चाऽऽगत : दन्तशुद्धिविधानस्य जातोऽस्ति समयोऽधुना ॥११८५॥ ततो दक्षिणदेशेव शङ्खवच्छेतसकतः । दृश्यते रुचिरस्तत्र निवासः क्रियतेऽधुना
॥ ११८६॥ तत्र गत्वा च तेनाऽस्मद् द्रौणिका स्थापिता रहः । उत्तीयोऽधः कृतोऽस्माभिनिवासो निर्भयस्थले ॥११८७॥ निर्मानुषे तटे तस्मिन सिकाप्रचुरे च नौ । परिभ्रमणामाधातुं प्राचं भृशमुत्सुकम्
॥ ११८८॥ याबद्रम्पतरा भरिदृष्टया गवेष्यते । निःशङ्कस्थानतस्ताव-ददृश्यन्त च लुण्टकाः
॥ ११८९॥
SEXXXXXXXXXXXXXXXXXXXXXX
SEXEEEEEX
For Private And Persone
n