SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Adana h a nya mand बीवरंगवती क्या ॥४४॥ विषमेऽपि स्थलेऽहन्तु स्थास्यामि भवता सह । तदेवाऽऽचरणं त्रीणां परमोभतिकारकम् ॥११६४॥ लमेय नैव चेदयं तदा दुखं न मे हृदि । किन्तु तव वियोगे न स्थास्यामि त्वां विना षणम् निजमानसचावल्य प्रादुष्कर्वदलं मम । समाकर्ण्य वचो हचं मामुवाच स धैर्यतः प्रिये ! त्वं हरु नो चिन्तां न ते दुःखं भविष्यति । किशिदपि व्यलीकं ते विधातुं क क्षमः शितो! ॥११६७ ॥ वेगवत्यां शरनयां पश्याऽनुकूलवायुना । गच्छतोरावयोरगे ' काकन्दी, निकटेघुना ॥११६८॥ सुधाधवलिता एते प्रासादा रम्यकान्तयः । दृश्यन्ते तत्र मे तात-स्वसुः सचाऽस्ति बल्लमे । ॥११६९ ॥ तत्यासादे गमिष्यावः सत्कारस्तत्र चाऽऽवयोः । भविष्यति यथा स्वर्गे निबिन्ता स्थास्पसि ध्रुवम् सुखस्य बर्द्धयित्री स्वं दुःखस्य परिहारिणी । मज्जीवनस्य सर्वस्वं मवंशवृद्धिकारिणी ॥ ११७१॥ एवं बुवंचक्रवाक-मब स्मृत्वा समां मुदा । बालिलिङ्ग सुखस्पर्क कोमलावयवैः शुभैः ॥११७२॥ ग्रीष्पतप्तधरा वृष्टि-पातेनेवाहऽमहद्भुतम् । अनुभूतवती भर्तुरानन्दं स्पर्शनेन वै ॥११७३ ॥ ततो मानवमोगानां प्रापकेण गरीयसा । गान्धर्वेण विवाइन सम्बन्धः स्वीकृतो मियः ॥११७४॥ देवानां प्रार्थनां कृत्वा मर्चा यौवनं मम । स्वीकृतमुपभोगाय पाणिपीडनकर्मणि ॥११७५॥ परस्परं मनस्तृप्ति यावदाम्पत्यसम्मवः । उपयुको मया सौल्प-विलासः स्वामिना सह ॥११७६॥ mvet For Private And Personal theory
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy