SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राग्भवे मम भर्त्ताऽसीत् स श्रेष्ठिनुरद्रुतः । स्नेहवेद्यामहं लज्जा - होमं कुर्वे विधानतः वयस्या प्रत्यवोचन्मां स्वकुलाचारपद्धतिः । पालनीया त्वया मद्रे ! मार्गोऽयं कुलयोषिताम् ईदृशं साहसं कर्तु न त्वं योग्याऽसि साम्प्रतम् । तस्मै विशुद्धवंशाय कलङ्कं दातुमुद्यता स तवास्ति त्वमेतस्य जातासि भगिनि ध्रुवम् । अधुना सङ्कटं नैव त्वया घाट स्वचेतसि पितरौ तव सौख्याय त्वन्मतं मानयिष्यतः । दुःखितां स्वसुतां दृष्ट्वा मातापित्रोः सुखं कुतः १ बहुधा वनिताजातिः संवेश्वशतां गता । कदाग्रहग्रहग्रस्ता कुरुते हि निजेप्सितम् एवमेव ममाप्यासी- दुन्मार्गगमनस्पृहा । ततः सख्युपदेशेऽपि विवेकधीरनश्यत aaisi स्नेहसम्बद्धा केवलं व्यग्रमानसा । विवेकविधुराड्वोचं सारसिकां सखीं प्रति मानवैः सर्वकार्याणि दुःसाध्यान्यपि बुद्धितः । विधातुमुद्यमः कार्यों स्वेष्टसिद्धिविधित्सुभिः रुपहतस्तत्र तेभ्यो नैव विमेति यः । स जयं लभते नूनं दुःसाध्येष्वपि कर्मसु प्रारव्यमपि यत्कार्य विषमं स्यात्तथापि तत् । सुकरं साहसान्नूनं तस्मात्साहसमाचरेत् 'तादृश्येव मदुत्कण्ठा वर्तते मर्तुसन्निधौ । यदि मां न नयेस्तर्हि मृतामेवाशु द्रक्ष्यसि बाणजालेन कदर्थीकृतचेतसम् । वियोगव्यथितां जात- पूर्व संस्कार संस्मृतिम समयो न वृथा देयो निजेहिभूतिमिच्छता । मां तत्र नय सद्यो हि मा विलम्वं कुरु स्वसः १ For Private And Personal Use Only ॥ १०४४ ॥ ॥ १०४५ ॥ ॥ १०४६ ॥ ॥ १०४७ ॥ ॥। १०४८ ।। ॥ १०४९ ॥ ॥ १०५० ।। ।। १०५१ ।। ॥ १०५२ ॥ ॥ १०५३ ॥ ॥ १०५४ ॥ ।। १०५५ ।। ॥ १०५६ ॥ ।। १०५७ ॥ Acharya Shri Kassagarsuri Gyanmandir 8888888888REEEEEEEEEEE
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy