________________
Shri Mahavir Jain Aradhana Kent
श्रीवरंगवती कथा
॥ ३७ ॥
188988
www.kobatirth.org
अनेन मम वाक्येन पितरौ मुदितौ भृशम । चिन्ताहीनौ ततो जातौ प्रबलापद्विनिर्गमात् मया तु थियोsकारिवात्मघातस्य चेतसि । यतस्तन्मेलनाsशा मे सर्वा निमूलतां गता या दिवसे कुर्या - मात्मघातं तदा जनाः । विज्ञाय मां निरुन्ध्युर्हि निन्द्यकार्य विधानतः तद्भयेन विधातव्यं रजन्यां कार्यमीदृशम् । सुप्तेषु सर्वलोकेषु संकल्प इति निर्मितः जीवनाशां विमुच्या मरणे कृतनिश्चयः । विकल्पान्विविधान् कुर्वे तावत्रं समुपागता एतेन मामके चित्ते प्रमोदो विपुलोऽजनि । जीवनं सुधया सिक्तं प्राजनिष्ट च सत्वरम् तथापि तव सख्यास्तच्छोकपत्रस्य वाचनात् । मद्विलोचनतोऽभ्रूणां प्रवाहो निर्गमिष्यति निर्मर्यादश्च दुःखं मे भद्रेष्काण्डे मविष्यति । पश्चेषुजनितापीडा दुःसहा योगिनामपि स्वसख्यये त्वया त्वेषा सन्देशवाग्रहोजुषा । कथनीया यथातथ्यं हितार्थी हितदः सदा यस्मिन्मृतेऽनुगा तूर्ण यश्च त्वं क्रीतवत्यहो ? । मूल्येनैतावता सोऽय तव दास्यं समीहते तव चित्रैव वृत्तान्तं समस्तं स्मृतिगोचरम् । जातमस्य ध्रुवं पूर्व-भवस्य प्रविलोकितैः याari तस्य न जाता तावत्स दुःखितो भृशम् । तथापि तब सम्बन्ध-स्नेहयोराशया से तु मन्यमानो महाऽऽनन्दं समयं नयतेऽनघः । भाविशुभोदयेनैव सुखं तिष्ठति चान्वहम् इत्थं सन्दिश्य मां पश्चात् सरलात्मा त्वदीयकम् । स्नेहं संस्मृत्य संस्मृत्य तदाश्चापाशयन्त्रितः
For Private And Personal Use Only
।। ९७५ ।।
॥ ९७६ ॥
॥ ९७७ ॥
॥ ९७८ ॥
॥ ९७९ ।। ॥ ९८० ॥ 11968 11 ॥ ९८२ ॥
॥ ९८३ ॥
॥ ९८४ ॥
।। ९८५ ।। ॥ ९८६ ॥
॥ ९८७ ॥
॥
९८८ ॥
Acharya Shri Kassagarsuri Gyanmandir
॥ ३७ ॥