SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kent श्रीवरंगवती कथा ॥ ३७ ॥ 188988 www.kobatirth.org अनेन मम वाक्येन पितरौ मुदितौ भृशम । चिन्ताहीनौ ततो जातौ प्रबलापद्विनिर्गमात् मया तु थियोsकारिवात्मघातस्य चेतसि । यतस्तन्मेलनाsशा मे सर्वा निमूलतां गता या दिवसे कुर्या - मात्मघातं तदा जनाः । विज्ञाय मां निरुन्ध्युर्हि निन्द्यकार्य विधानतः तद्भयेन विधातव्यं रजन्यां कार्यमीदृशम् । सुप्तेषु सर्वलोकेषु संकल्प इति निर्मितः जीवनाशां विमुच्या मरणे कृतनिश्चयः । विकल्पान्विविधान् कुर्वे तावत्रं समुपागता एतेन मामके चित्ते प्रमोदो विपुलोऽजनि । जीवनं सुधया सिक्तं प्राजनिष्ट च सत्वरम् तथापि तव सख्यास्तच्छोकपत्रस्य वाचनात् । मद्विलोचनतोऽभ्रूणां प्रवाहो निर्गमिष्यति निर्मर्यादश्च दुःखं मे भद्रेष्काण्डे मविष्यति । पश्चेषुजनितापीडा दुःसहा योगिनामपि स्वसख्यये त्वया त्वेषा सन्देशवाग्रहोजुषा । कथनीया यथातथ्यं हितार्थी हितदः सदा यस्मिन्मृतेऽनुगा तूर्ण यश्च त्वं क्रीतवत्यहो ? । मूल्येनैतावता सोऽय तव दास्यं समीहते तव चित्रैव वृत्तान्तं समस्तं स्मृतिगोचरम् । जातमस्य ध्रुवं पूर्व-भवस्य प्रविलोकितैः याari तस्य न जाता तावत्स दुःखितो भृशम् । तथापि तब सम्बन्ध-स्नेहयोराशया से तु मन्यमानो महाऽऽनन्दं समयं नयतेऽनघः । भाविशुभोदयेनैव सुखं तिष्ठति चान्वहम् इत्थं सन्दिश्य मां पश्चात् सरलात्मा त्वदीयकम् । स्नेहं संस्मृत्य संस्मृत्य तदाश्चापाशयन्त्रितः For Private And Personal Use Only ।। ९७५ ।। ॥ ९७६ ॥ ॥ ९७७ ॥ ॥ ९७८ ॥ ॥ ९७९ ।। ॥ ९८० ॥ 11968 11 ॥ ९८२ ॥ ॥ ९८३ ॥ ॥ ९८४ ॥ ।। ९८५ ।। ॥ ९८६ ॥ ॥ ९८७ ॥ ॥ ९८८ ॥ Acharya Shri Kassagarsuri Gyanmandir ॥ ३७ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy