________________
मीवरंगवती
॥३०॥
व्यापप्रहितवाणेन मयि मृत्युवशंगते । सत्यभून्मत्रियाऽकस्मातज्ज्ञातं चित्रदर्शनात चित्रदर्शनतो नूनं हृदयं मेऽतिपीडितम् । न जानेऽहं कथं प्राप्य मूझे भूपीठमासदम् चित्राण्येतानि राष्ट्रवा मे पूर्वजन्मकथानकम् । प्रत्यक्षीभूतमेतच्च भवतां कथितं मया ॥ श्रूयतां निश्चयोऽत्राथ मदीयो मित्रमण्डन ! । तां विनान्यस्त्रिया साई लग्नेच्छा मम नास्ति । तस्मात्केनाऽप्युपायेन तया साकं समागमः । मम स्यान्चेन्महानन्दः स्नेहस्य प्रभवेद् ध्रुवम् यूयं व्रजत मित्राणि वीवध्वं बुद्धिपूर्वकम् । चित्राण्येतानि केनेह चित्रितानि समानि यत नूनमेतानि चित्राणि तयैव कारिवान्यलम् । अन्यथा मामकं वृत्तं कथमन्यो हि चित्रयेत स्वयं वैतानि चित्राणि चित्रितानि तया मुदा। अस्तु तामन्तरापत्नीमपरां कर्तुमधमः यद्धये चक्रवाकोऽहं यत्वा साकं तयानमे । तवृत्तान्तं विजानीते कथमन्या सुमध्यमा इति तस्योक्तिमाकये सख्यहं सत्वरं ततः । पृच्छकानुत्तरं दातुमगर्म चित्रसनिषो अथाऽअसा गतिं कुर्वन् शोधयन् कबिदागतः । पप्रच्छ मां विनीतात्मा स्वकार्यसाधनोवता अखिलान् पुरवास्तव्यान कुर्वन्ति चकितान भृशम् । चित्राण्येतानि केनाच चित्रितानि वदाभुमा मया प्रत्युत्तरं दच नगरप्रेष्ठिनः सुता । तरङ्गवत्य, चित्र-प्रकरं सुमनोहरम चित्रयित्वा सुरम्येऽस्मिन् मोचयामास चत्वरे । पूर्वजन्माउनुभूतस्य वृत्तान्तस्याऽनुसारतः
॥ ७८८॥ ॥७९९॥ ॥ ७९.॥ ॥७९१॥ ॥ ७९२॥ ॥ ७९३॥ ।। ७९४॥ ॥ ७९५॥ ॥७९६॥ ॥ ७९७॥ ॥७९८॥ ॥ ७९९॥ ॥८..॥ ॥८.१॥
BFXXXX XXXXXXXX
For
And Persone