________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०
Acharya Shri Kailassagarsuri Gyanmandir
S
पश्वादिखादकालोका, निर्दया राक्षसाभुवि हिंसायां धर्ममन्तारो, यान्तिश्वभ्रं हि हिंसकाः ॥ १० ॥ दुःखस्यवल्लिका हिंसा, स्वर्गमूलं दयास्मृता: अनन्तादेहिनोमुक्ति, याता यास्यन्त्यहिंसया ।। ११ ।। देव्योदेवाश्वसद्भक्ता, मांसंखादन्ति नैव ते हिंसया पापयज्ञाः स्यु, धर्मयज्ञा अहिंसया ॥ १२ ॥ अहिंसैव प्रभोर्धमों, हिंसायां धर्मशून्यता: पशुपक्षिमनुष्याणां, दयायां धर्मउच्यते ॥ १३ ॥ पापमूलं मदोज्ञेयः पापं जीवोपपीडनात् : परोपकार सन्मूलं, दयां चित्ते प्रधारय ॥ १४ ॥ धर्ममाता यैवस्यात्, मातानाऽस्ति दयासमा सात्त्विक्यऽस्ति दयादेवी, धर्मस्य जननी सदा ॥ १५ ॥ धर्मोत्पत्तिरहिं सातो, हिंसातः पापसंभवः प्रेरणैवं प्रभोःसत्या, सर्ता हृत्सुस्वभावतः ॥ १६ ॥ आत्मशुद्धिरहिंसातः सर्वत्रसर्वदेहिनाम् प्रभोप्राप्तिरहिंसात, आत्मासाक्षाद् भवेत्प्रभुः ॥ १७॥ मनोवाक्कायतोहिंसां, त्यजन्तिसत्यसाधवः रागद्वेषपरीणाम, एव हिंसाऽस्ति चान्तरा ॥ १८ ॥ क्रोधान्मानात्तथादंभा, लोभाद्भयाच्च देहिनः स्वाऽन्यहिं सांप्रकुर्वन्ति, व्रजन्तिभवसागरम् ॥ १९ ॥ षट्कायजीववृन्दानां, रक्षकाः साधवः शुभाः यान्तिमोक्षंदयावन्त स्तत्रकिञ्चिन्नसंशयः ॥ २० ॥ यस्यचित्तेदयानास्ति, तश्चित्ते न प्रभुर्वसेत् यदाऽऽत्मनियावास, ईश्वरः सः प्रभुर्महान् ॥ २१ ॥
For Private And Personal Use Only