________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૩૬
सर्वपुद्गलतोभिन्नो, रागः शुद्धात्मनः शुभः आत्मरागेण शुद्धात्म-, ज्ञानी ब्रह्मरसी भवेत् ॥४१५॥
Acharya Shri Kailassagarsuri Gyanmandir
आत्मपुद्गलसंयोगा-दनादिकालतोऽशुभः वैभाविकपरीणामो, वर्तते सर्वदेहिनाम् ॥४१६ ॥
वैभाविकपरीणाम - नाशआत्मोपयोगतः आत्मोपयोगिनां शुद्धः, परीणामः प्रजायते ॥ ४१७॥ आत्मानन्दस्य वाञ्छाचेत्, कामवृत्तिंनिवारयः यत्रकामोनतत्राऽस्ति, स्वाऽऽत्मारामोप्रवेदय - ||४१८॥ यावत्कामविकाराणां पूर्णक्षयो न जायते, तावत् स्त्रीस्पर्शरूपेभ्या, दूरंस्थेयं सुयोगिभिः ॥ ४१९ ॥ पौद्गलानन्दवन्तःस्यु, र्गृहस्था मुख्यभावतः आत्मानन्दस्य लाभार्थ - सम्यग्दृष्ट्या प्रवर्तकाः ॥४२०॥ अविरता गृहस्थाः स्युः सम्यग्दृाष्टप्रधारकाः व्रताद्यैविरताजैनाः - शुद्धसम्यक्त्वशालिनः ॥४२१ ॥ सर्वकर्मक्षयार्थं ते, गृहस्थधर्मपालकाः पौद्गलानन्दभोक्तारो, हृदिब्रह्मसुखार्थिनः ॥४२२ ॥ पौद्गलानन्दतोऽनन्तं सुखं नित्यं निजाऽऽत्मनि; तत्सुखाऽवासयेदृष्टि, गृहस्थानां प्रवर्तते ॥४२३॥ पौद्गलानन्दभोगार्थ - मुद्यताश्चगृहस्थिताः आत्मानन्दाऽसयेतेस्यु, देशविरतिधारिणः ॥ ४२४ ॥ शाताऽशाताप्रभोक्तार, आत्मशुद्ध चार्थमुद्यताः सन्तआत्मोपयोगेन, प्रवर्तन्तेत्रतस्थिताः || ४२५ ॥ आत्मशुद्धोपयोगेन, व्रताव्रतेषुसाम्यवान; जीवन्मुक्तो भवेज्ज्ञानी, मुच्यते धर्मसाधनैः ||४२६||
"
For Private And Personal Use Only