________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीपरमगुरुभ्यो नमः ॥
अथ
श्रीदेवचंद्रजीकृत नयचक्रसा
बालावबोध सहित लिख्यते.
॥ मंगलाचरण ॥
प्रणम्य परमब्रह्म शुद्धानन्दरसास्पदम् । वीरं सिद्धार्थराजेन्द्र नन्दर्न लोकनन्दनम् ॥ १ ॥ नत्वा सुधर्मस्वाम्यादि, सङ्घ सद्वाचकान्वयं । स्वगुरून् दीपचन्द्राख्यपाठकान् श्रुतपाठकान् ॥ २॥ नयचक्रस्य शब्दार्थ कथनं लोकभाषया । क्रियते बालबोधार्थी सम्यगमार्गविशुद्धये ॥ ३ ॥
प्रशस्ति
श्रीजिनागमने विषे १ द्रव्यानुयोग २ चरणकरणानुयोग ३ गणितानुयोग ४ धर्मकथानुयोग ए चार अनुयोग कला छे तेमां छ द्रव्य अने नव तत्व तेना गुण पर्याय स्वभाव परिणमनने जाणवुं ते द्रव्यानुयोग एवं पंचास्तिकायनुं स्वरूपकथन
10
For Private And Personal Use Only